SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः । दूतदुर्योधनयोः संवादः ॥ ] इत्युपश्रुत्य तद्वाचमुदञ्चितमवाञ्चयन् । बलादमर्षणो रोषमग्रजन्माग्रेणीर्जगौ ॥६४॥ लक्ष्मीभुजा भुजोत्कर्षसंहर्षः क इवैष ते ? | आकाशमणिना कीटमणेः स्पर्द्धाकणोऽपि कः ? ॥ ६५ ॥ अरिष्टकेशिचाणूरानाहुतीकृत्य यः पुरा । कंसं पूर्णाहुतिं चक्रे स्वतेजोजातवेदसि ॥६६॥ आस्तां तावत् स निःशेषद्विषद्दावाग्निवारिदः । सोढारः केन वोढारश्चण्डतां युधि पाण्डवाः ? ||६७ || तपःसुतशमाम्भोदादुत्थितः कोपपावकः । दुर्निवापो रिपुस्त्रैणबाष्पपूरशतैरपि ॥६८॥ भीमः शमितकिर्मीर-हिडम्ब - बक- कीचकः । न कस्य समरारम्भपर्वसर्वंकषो भुवि ? ॥६९॥ सुशर्मा यस्य दो: कर्म वीक्ष्य दक्षिणगोग्रहे । तदानीं भवतः किं न प्राभृतीकृतवान् भियम् ? ॥७०॥ निहत्य हेलया येन सदर्पं वृषकर्परम् । मनश्च तव मृत्युश्च संकथां कारितौ मिथः ॥७१॥ विधाय कीचकध्वान्तविध्वंसं येन भास्वता । निर्ममे पिच्छिलच्छायः सुदेष्णामुखचन्द्रमाः ॥७२॥ विद्विषामर्जुनच्छायमर्जुनस्य शिलीमुखाः । मलीमसं वितन्वन्ति कीर्तिकैरविणीवनम् ॥७३॥ अस्तमस्तमहीध्रेण प्रत्यूष इव पूँषणम् । क्षिप्तमिन्द्रं विपक्षेण यः पदे स्वे न्यवीविशत् ॥७४॥ भानुमत्यां रुदत्यां यो ज्येष्ठबन्धोर्निदेशतः । त्वां मृगेन्द्रादिव मृगं गन्धर्वेन्द्रादमोचयत् ॥७५॥ ह्यस्तने गोग्रहे येन त्वं नगा एव केवलम् । मोचयाञ्चक्रिरेऽस्त्राणि वस्त्राणि च शरोत्करैः ॥७६॥ १. ब्राह्मणाग्रणीः । २. कृष्णेन । ३. श्वेतच्छायम् । ४. सूर्यम् । [ ४५५ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy