SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ परिशिष्टः [१] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥] [७४३ काम्पिल्यस्याथ ४/५८ | किं गण्यते स ६/२०८ | किं त्वन्यपुरुषैः ६/५६५ काम्बोजैर्वाजि- १४/१४६ / किं च काञ्चन- १/४४६ / किं त्वसाध्यः ३/१९२ काम्येऽपि ७/५६० किं च त्वमपि ११/३३७ | किं त्वाशिल्थ्य ३/२९२ कायक्लेशनिसृष्टाङ्गाः ९/२२२ | किं च देव्याः १०/४२२ | किं त्विदानीमधो- १३/९५४ कायेन मनसा ७/३५५ | किं च पाणिग्रहे १६/१३३ | किं त्वेतामधुना ७/२८८ कायोत्सर्ग ८/५०८ | किं च पापात्मनां १२/७३ | किं न द्यूतं ६/३३८ कारिताः किं १३/७८२ | किं च बन्धु- १३/१०४३ | किं न श्रुतं ६/२३३ कारुण्यादिव १/५२६ किं च मामुल्ल- ५/३८९ | किं ना सोऽपि ३/४४४ कार्मुकं नमय- ४/२३७ / किं च यज्जीयते ११/२१९ | किं नाम जगदु- ६/१० कार्मुकस्य १३/५९२ किं च यातेन १३/७८५ किं नाम तदकाण्डेऽपि ५/२७० कार्यं चेदमिहा- १६/१५८ किं च वेत्ति ६/४८८ किं नाम दृष्ट- १२/९७ कार्यं मे प्रभु- १७/४४ किं चाकृत्य- १३/२३४ किं नाम न १३/६२३ कालाग्निरुद्रः १३/५३६ किं चाङ्गीकृत्य १२/८८ किं नाम सोऽपि १३/६४२ कालिन्दीकूल- १/२२६ किं चान्य ७/४६१ किं नामाबिभ्यतो १०/१८२ कालिन्दीसोदरं ६/१५७ किं चान्यत्कृष्ण ११/३७० किं नामास्मि- १२/४५५ काले दानं १५/५६ किं चान्यद्- १६/१६० किं नु केनापि ६/७८९ कालेन भूयसा ८/४०२ किं चापत्रपया १३/५४४ कि नौर्न प्रेषिता १७/१८८ काशिराजपुरो- १/३०३ | किं चामीषा- १३/३१ / किं पुनः १०/३४० काश्चिच्चिकुरसंभारं ८/३५६ किं चायं १४/१६६ | किं पुनर्भाग्य- १८/२६२ काश्चित्तात्कालिक- १२/२५१ किं चार्जुनेन ८/२८० किं पूरयसि वत्स ९/२९१ काश्चिदच्छपयः १२/२५० किं चार्धभरतेशोऽपि १२/९५ | किं ब्रूमो १४/१७ काश्चिदत्युच्च- २/२२८ किं चास्मि- १४/३१८ | कि भविष्यत्यसौ १२/४६१ काश्यपीशो १/१०६ किं चेन्द्रप्रस्थमप्यस्य ६/८७२ | किं लज्जितोऽसि १४/३४ काषायैः १२/१३१ किं तवोपकरि- ७/३७३ | किं वा कृतयुगस्यैव १०/२८० कासश्वासज्वरो- ४/३४८ | किं तु कान्ते १/६९ किं सारथिमथो ८/३१५ काऽपि सर्वाङ्ग- १३/१०६६ | किं तु चेत्ते ११/८३ किं सोऽपि १२/१८४ काऽपि स्वमुख- १६/९३ | किं तु दुर्योधने ११/३२७ किंचोपकृतम- ५/३६२ काऽपि स्वर्ण- १६/१२५ / किं तु पार्थस्य ३/४२६ किंत्वनेन नियुद्धेन २/३९१ काऽपि स्वामि- १६/९४ | किं तु मे ११/३५५ किंत्वर्थोऽतीन्द्रि- १८/२० काऽप्यन्त्यचुम्बन- १३/१०६४ १८/८१ किंत्वस्मिन्नियमस्ति १८/२७९ किं करोमि ६/६४० किं तु मे नैव १०/४०२ किंत्वेकाकिन- ९/३१३ किं कार्यममुना ७/४६२ | किं तु राज्यपरि- १०/४७ किंत्वेकादश- १७/३०० किं किमात्थेति १०/४१९ किं तु व्योमाङ्गण- ५/१२५ / किंभविष्यत्तया १०/२९१ किं कुमार ! १६/३३ | किं तूभयोर्दिशो- १०/२२९ / किंवदन्ती प्रभावत्याः ५/२५१ किं कुलेन पितृभ्यां ३/४४२ | किं त्यक्ताऽसि ६/७२७ | किंवदन्तीहरस्ते- १०/२९८
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy