SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३४] [पाण्डवचरित्रमहाकाव्यम् । नलस्य वनवासः ॥ अधावन्नभितो दिग्भ्यस्ततास्तिमिरवीचयः । वनान्तगहनध्वान्तबन्धुस्नेहोत्सुका इव ॥३७५॥ कान्तारसरितं काञ्चिद् गत्वा धौताऽऽस्य-दो:-क्रमौ । ततो भूपश्च भैमी च यथेच्छं पपतुः पयः ॥३७६।। विश्रामाय लतावेश्मक्रोडे कङ्केल्लिपल्लवैः । नलः शिलातले रम्ये क्वापि तल्पमकल्पयत् ॥३७७॥ वृन्तैरपि वपुग्लानिर्वैदा मा स्म भूदिति । उत्तरीयपटप्रान्तं स व्यधत्तोत्तरच्छदम् ॥३७८॥ समुच्चार्य ततः पञ्चपरमेष्ठिनमस्क्रियाम् । तौ स्म संविशतस्तस्मिन् मिथः संसक्तदोर्लतौ ॥३७९॥ अथाभाग्यभरैर्भेम्याः क्षमापालोऽन्तरचिन्तयत् । गन्तव्याया भुवः क्रान्तो बिन्दुरस्त्यर्णवः पुरः ॥३८०॥ देवीसखश्च गन्तास्मि तस्य पारीणतां कुतः । पथि स्वच्छन्दचारस्य प्रत्यूहो हि स्त्रियो महान् ॥३८१॥ तद्याम्येतां परित्यज्य वनेऽस्मिन् सुखशायिनीम् । प्रातर्गच्छेदियं वेश्म पितुर्वा कूबरस्य वा ॥३८२॥ इत्यालोचयतस्तस्य निद्राति स्म विदर्भजा । मार्गसम्पातखिन्नानां निद्रा ह्यभ्यर्णवर्तिनी ॥३८३॥ ततः शनैः परीरम्भमुद्रां निर्भिद्य नैषधिः । क्रष्टुकामो निजं भैमीभुजसंवलितं भुजम् ॥३८४॥ गाढविश्रम्भसंरम्भादतिस्वच्छन्दशायिनीम् । तामजागरयन्नूचे नीचकैर्निषधापतिः ॥३८५॥ युग्मम् । मुञ्च मुञ्च नलं मुग्धे चण्डालं कुलपांसनम् । स्पर्शेनाप्यस्य पापस्य पातकैरुपलिप्यसे ॥३८६॥ सुप्तामेकाकिनीमेव वने विश्वस्तमानसाम् । प्रेमामृतस्रवन्ती यस्त्वामपि त्यक्तुमिच्छति ॥३८७॥ 15 20 25 १. आलिङ्गनमुद्राम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy