SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ४९२] [ पाण्डवचरित्रमहाकाव्यम् । युद्धप्रयाणवर्णनम् ॥ सङ्क्रान्तमभितोऽनीकं गोपुरे रत्नभित्तिषु । बभार त्रिगुणीभावं प्रभावात्प्राभवादिव ॥१४१॥ गोपुरे वारनारीणां प्रतिबिम्बैः करम्बिताः । विभान्ति स्म मणिस्तम्भा जीवत्पाञ्चालिका इव ॥१४२॥ शनैः शनैः पुरोद्वारान्निष्पपात पताकिनी । कवेर्वदनराजीवकुहरादिव भारती ॥१४३॥ उत्तरद्धास्तिकं हस्तिनखाद्दूरमधोमुखम् । सस्मार नर्मदातीर्थपथानां विन्ध्यकानने ॥ १४४॥ निर्यद्भिः शुशुभे शौरिर्बालसौहार्दसङ्गतैः । कालिन्द्या इव कल्लोलैश्छत्रैर्मायूरपत्रकैः ॥१४५॥ प्रग्रहाकर्षणादूर्ध्वं भग्नग्रीवैस्तुरङ्गमैः । स्वस्थान स्थयुगैरेव निन्यिरे स्यन्दनाः क्षितिम् ॥१४६॥ हँयादुत्तरतो वेगादधःस्कन्धं निपेतुषी । ययौ स्रस्तांशुका काचिद्दासी सैन्यस्य हास्यताम् ॥ १४७॥ लवलीपूगपुंनागनागवल्लीवनोल्वणम् । केतकीकदलीतालीनालिकेरीकरालितम् ॥१४८॥ कल्लोलोत्कुलितानेकरत्नराजिविराजितम् । तयाऽध्यषे पताकिन्या तीरं लवणनीरधेः ॥ १४९ ॥ युग्मम् । मायूरैरातपत्रौघैर्नृतनाम्भोदकान्तिभिः । वेलाविपिनपङ्क्तीनां पौनरुक्त्यमसूत्र्यंत ॥ १५०॥ तुहिनद्युतिसन्तान इवाम्भोधिं पितामहम् । आगतः शुशुभे राज्ञां सितच्छत्रावलिच्छलात् ॥१५१॥ राशीकृताः स्फुटन्तीभिः पारेऽकूपारभूर्मिभिः । प्रैक्ष्यन्त सैनिकैः फेनकल्पा मौक्तिकपङ्क्तयः ॥१५२॥ प्रतिद्विपधिया क्रुद्धानीषादन्तान्निषादिनः । धावन्तो रुरुधुः सिन्धुकल्लोलेभ्यः कथञ्चन ॥१५३॥ १. प्रभुतायाः । २. मिलिताः । ३. 'हस्तिनखः परिकूटम्' इति हलायुधः । पुरद्वारावतरणार्थं कृतः क्रमनिम्नो मृत्कूट इत्यर्थः । ४. वृषादु० प्रत्यन्तरपाठ साधुः । ५. दीर्घदन्तगजान् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy