________________
द्वादशः सर्गः । युद्ध-सज्जता ॥]
जयमङ्गलतूर्यस्य गम्भीरैर्ध्वनिभिश्चिरात् । स्मार्यते स्म मुकुन्दस्य सिन्धुनिर्मथनध्वनिः ॥ १२८॥ केतुकन्दलितै रत्नपीवितार्कमरीचिभिः । रथैः प्रास्थीयतोत्तीर्णैर्विमानैरिव मेदिनीम् ॥१२९॥ अङ्गमात्रेक्षणाकाङ्क्षैः कामिभिर्मुहुरीक्षिताः । याप्ययानैः पटच्छन्ना राजदाराः प्रतस्थिरे ॥ १३० ॥ काषायैः केचिदुष्णीषैः कौसुम्भैरपि केचन । कुर्वन्तः सर्वतः सन्ध्यां नूतनां सादिनो ययुः ॥१३१॥ वारस्त्रियोऽप्सरोरूपवैहासिकतनुश्रियः । अश्वैर्यान्ति स्म दृक्पातपीतकामुकचेतसः ॥१३२॥ विलोलपल्लवाश्चेलुरनिलैरानुकूलिकैः । जय श्रीकर्षणप्रेङ्खत्कराग्रा इव केतवः ॥ १३३ ॥ वातोद्धूतेभसिन्दूरपूरपिञ्जरिता दिशः । रेजुर्मङ्गलमाधातुं सकौसुम्भांशुका इव ॥१३४॥ गुप्तं 'खिङ्गास्तुदन्ति स्म वेसरं तावदारया । यावदुत्प्लुत्य शुद्धान्तदासीमयमपातयत् ॥१३५॥ प्रयाणमीक्षितुं पादप्रान्तस्थैरट्टमूर्द्धनि । पतद्भिरुपरि स्त्रैणैरुदगुः कामिनां मुदः ॥ १३६॥ अथ चेलाञ्चलोत्क्षेपपूर्वं पौराङ्गनाजनैः । कीर्यमाणौ मुहुर्लाजैर्मूतैः प्रीतिकणैरिव ॥१३७॥ स्थाने स्थाने प्रतीच्छन्तौ पौरमाङ्गलिकान्युभौ । अजातारिर्मुरारिश्च जग्मतुः पुरगोपुरम् ॥१३८॥ युग्मम् । बलौघः स तदा तत्र विशन्सङ्कटतामगात् । पयोधिरिव राकायामुत्कल्लोलः सरिन्मुखे ॥१३९॥ मणीनामनणीयोभिः प्रभापुत्रैः प्रतोत्यपि । बलौघस्यास्य कुर्वाणा रेजे नीराजनामिव ॥ १४०॥
१. कामुकाः । २. अश्वतरम् । ३. चर्मप्रभेदिन्या ।
[ ४९१
5
100
15
20
25