SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ [४९३ 5 10 द्वादशः सर्गः । युद्धप्रयाणवर्णनम् ॥] ताम्बूलीनां दलैः कांश्चिन्नालिकेरासवैः परान् । कक्कोलैलाफलैरन्यानब्धिकूलमुपाकरोत् ॥१५४॥ उल्लसत्पल्लवेऽप्यास्यं लवङ्गलवलीवने । दीयते स्म न दासेरैः करीरस्पृहयालुभिः ॥१५५॥ सांयात्रिकैः कृतं तत्र नानादेश्यमुपायनम् ।। सर्वमप्युपदीचक्रे चक्रभृद् धर्मसूनवे ॥१५६॥ केतकामोदमेदस्वी वीचिसञ्चारमन्थरः । मध्याह्नार्कव्यलीकानि लुम्पति स्मार्णवानिलः ॥१५७॥ धावद्भिरूमिभिरिवारणाश्वविराजिभिः । साहायकाय सानीकश्चचालेवोर्मिमानपि ॥१५८॥ वारिराशितटारामरामणीयकलम्पटान् । आचकर्ष पुरो वीरान् युद्धश्राद्धं मनोबलात् ॥१५९॥ सैन्यैरैक्षि पुरः श्यामः शूरश्रान्तिच्छिदे रणे । सहागन्तुं स्थितोऽम्भोद इव रैवतकाचलः ॥१६०॥ झरन्निर्झरझात्कारमुखरोदारकन्दरैः । .. उल्लसन्मल्लिकाशोकचम्पकाम्रकरम्बितैः ॥१६१॥ उपत्यकावनैस्तस्य भृङ्गीसङ्गीतसङ्गिभिः । । विस्मार्यन्ते स्म सैन्यानां वाधिवेलावनश्रियः ॥१६२॥ युग्मम् । क्षणात्कन्दलितानेकलोककामेऽत्र भूभृति । रन्तुं निःसङ्गतामेव नेमिनश्चकमे मनः ॥१६३॥ गण्डशैलातिगै गैः केतुभिः काननातिगैः । उसरङ्गैस्तरङ्गैश्च कुरङ्गनिकरातिगैः ॥१६४॥ रेणुभिश्चाम्बरोत्सङ्गसङ्गिभिः शिखरातिगैः । धराधरो वरूथिन्या सक्रमादतिचक्रमे ॥१६५॥ युग्मम् । . परक्षेत्राण्यभिक्षुन्दन् लुण्टयन्सरसां श्रियम् । उद्धतः स बलव्यूहो दूरं मार्गमलङ्घयत् ॥१६६॥ 15 25 १. 'उष्ट्रः । २. नृपः पक्षे पर्वतः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy