SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः । कुन्ती - द्रुपदनन्दिन्योः शोकः ॥ ] चिरादपि ततस्तेषामनागमनविक्लवाम् । कुन्तीं वीक्ष्येव संजज्ञे दिवसोऽपि भृशं कृशः ॥४६७॥ तदा सरसि निर्मग्नांस्तानिवालोक्य दुःखितः । चचाल पश्चिमाम्भोधौ पतिष्यन्निव भास्करः ||४६८|| ग्रहाणां ग्रामणीः सोऽपि मज्जयित्वा महार्णवे । क्वाप्यनीयत कालेन कालो हि दुरतिक्रमः ॥ ४६९॥ क्रान्तमुत्तिष्ठमानेन तिमिरेण दिशां मुखम् । कुन्तीद्रुपदनन्दिन्योः शोकेन च विसर्पता ॥४७०॥ सञ्चकोच विना भानोः सरस्यम्भोजकाननम् । ऋते च पाण्डवेयेभ्यो मुखं मातृकलत्रयोः ॥४७१॥ वाचामगोचरं प्राप्य कष्टमिष्टवियोगतः । मूर्च्छामगच्छतामाशु ते सहैव निश्रिया ॥ ४७२ ॥ मूर्च्छाव्यपगमे कुन्ती नितान्तं पर्यदेवत । हा ! वत्सास्त्रिजगत्प्राणत्राणसोत्साहबाहवः ! ॥४७३॥ जलान्त: स्वैरसञ्चारचातुरीचञ्चवोऽपि किम् । एतामपुनरावृत्तिदुःस्थां प्राप्ताः स्थ दुर्दशाम् ? ॥४७४॥ युग्मम् । कृष्णाऽपि विललापैवं क्व ते पञ्चापि मे प्रियाः ? | तैर्विनाऽसौ कथं वामा त्रियामा मम यास्यति ? ॥४७५ ॥ न म्लायते तदद्यापि तैर्दत्तं पुष्पदाम मे । ते तु तामीदृशीं प्राप्ता ह हा दैववशाद्दशाम् ||४७६॥ पालिद्रुमालिनीडानां युगपत्पक्षिणां रवैः । तद्दुःखेनैव सन्ध्यापि स्निग्धरागा स्म रोदिति ॥४७७॥ अथोवाच स्नुषां कुन्ती संस्थाप्यात्मानमात्मना । वत्से ! मा स्म रुदस्तारं शोकः स्तोको विधीयताम् ॥४७८॥ मुखन्यक्कृतराजीवे ! जीवन्त्येव तव प्रियाः । यतो राज्यं पुनस्तेषामाख्यातं मुनिपुङ्गवैः ॥४७९॥ कुतश्चित्केवलं काञ्चिदापदं ते प्रपेदिरे । ततस्तस्याः परित्राणकर्मणे प्रयतावहे ॥४८०॥ [ ३७५ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy