________________
द्वादशः सर्गः । जरासंधस्य क्रोधः ॥ ]
मारुतैरिव दावाग्निः पाण्डवैर्दत्तचण्डिमा । साम्प्रतं सैष निःशेषद्वेषिकक्षं दिधक्षति ॥ २८२॥ अवोचच्च स मां किञ्चिद्यदि दूतत्वमस्ति ते । जरासंध तदाबद्धनिर्बन्धं युधि दर्शयेः ॥ २८३ ॥ महानपि स मे कामं न किञ्चिदिव सङ्गरे । स्थवीयानपि दम्भोलेर्भूधरः किल कीदृशः ॥ २८४॥ वह्निरिन्धनकुटेषु तपनस्तिमिरोर्मिषु ।
वीरश्च वैरवारेषु स्वाधिकेष्वपि शक्तिमान् ॥ २८५ ॥ जरासंधशिरःस्कन्धाच्छिन्नमुच्छलितं दिवि । मम तस्य च दोष्कर्म र्रुद्रेण द्रक्ष्यते क्षणम् ॥२८६॥ उन्नम्य समरव्योमन्यसिर्धाराधरो मम । निर्वापयिष्यति क्षोणि जरासंधभुजोष्मलाम् ॥२८७॥ दूरेऽहमर्जुनस्यापि शराणां तं जिघत्सताम् । तैर्भविष्यत्यपोशानमेव कौरवशोणितैः ॥ २८८॥ सङ्ख्या न विषयातीतैर्बलौघैर्यदुभूभुजाम् । अमूभिः पाण्डवेयस्याक्षौहिणीभिश्च सप्तभिः ॥ २८९॥ अयमायात एवास्मि कुरुक्षेत्रक्षितौ क्षणात् । तत्राभ्येतु त्वदीशोऽपि यद्यस्ति भुजवैभवम् ॥ २९०॥ युग्मम् ।
इत्याकर्ण्योभयाकर्णिकीर्णज्वरभरां गिरम् ।
जरासंधोऽतिजज्वाल कालानल इवाङ्गवान् ॥२९१॥ ततोऽभ्यधायि गान्धारीपुत्रैरासन्नवर्तिभिः । राजन् कोऽयमिभारातेः संरम्भो मृगधूर्तके ॥ २९२॥ वयमेनं हनिष्यामः पृष्ठाधिष्ठायिनि त्वयि । पृष्ठस्थे किमु घर्मांशौ न घ्नन्ति घृणयस्तमः ॥२९३॥ पाण्डुनन्दनकल्पान्तनाट्यं नाटयतां हि नः । वधोऽमुष्य भवन्नेत्रानन्दी नान्दी भविष्यति ॥२९४॥
[ ५०३
१. 'भद्रेण द्रक्ष्यति' प्रतिद्वये । २. भोजनादौ यज्जलेनाचमनं क्रियते तत् । ३. किरणाः । ४. वधो मुररिपोर्नेत्रा प्रतित्रय० ।
5
10
15
20
25