________________
षष्ठः सर्गः । युधिष्ठिरस्य कीर्तिः ॥]
[२०५
10
षष्ठः सर्गः ॥ अथ पाण्डुर्विमुक्तश्रीरात्मारामैकमानसः । मुक्तावुत्थातुकामोऽपि तत्रैवास्थात्सुताऽऽग्रहात् ॥१॥ धृतराष्ट्र पुनः सूनुभक्तमानी सुयोधनः । इन्द्रप्रस्थं व्यवस्थाविन्निनाय सममात्मना ॥२॥ युधिष्ठिरगुणग्रामकामसंदानिताशयाः । गाङ्गेय-विदुर-द्रोणा हास्तिने व्यवतस्थिरे ॥३॥ पाण्डोस्तपःसुते बाढं रेजिरे राज्यसम्पदः । भृशायन्ते हि तेजांसि प्रदीपे जातवेदसः ॥४॥ सौम्ये च दुःप्रधर्षे च तस्मिन् पल्लविता भृशम् । वनराजीव राज्यश्रीः शिशिरोष्णे मधाविव ॥५॥ प्रतापदुःसहे तस्मिन्पुष्णाति स्म तरङ्गितः ।। कीर्तिकल्लोलिनीधर्मो धर्माविव नीरधिः ॥६॥ तत्तेजोऽग्निस्तनूभूषाः प्रताप्य विरसा द्विषाम् । तारैर्यशोभिराश्चर्यं पूरयामास रोदसी ॥७॥ ध्वान्तध्वंसिनि सत्येव गलद्वयसि राजनि । भास्वत्युदित्वरे तस्मिन्ननन्दुरधिकं प्रजाः ॥८॥ दिग्जिगीषाकृतोन्मेषं तस्य ज्ञात्वा मनोऽन्यदा । कनीयांसः समं नत्वा चत्वारोऽपि बभाषिरे ॥९॥ किं नाम जगदुद्द्योतहेवाकेषु गभस्तिषु । तमःसम्भारभेदाय भानुरुद्यच्छते स्वयम् ? ॥१०॥
20
१. व्यवस्थायै० प्रतिद्वये ।