SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ [४०७ नवमः सर्गः । द्रौपदीवृत्तान्तः, कृत्यागमनश्च ॥] समक्षमेव सर्वेषामाचाख्यौ साऽथ भूभुजे । त्वय्यायाते पयः पातुं तं नाद्राक्षं च तां चमूम् ॥३१२॥ किंत्वेकाकिनमात्मानमपश्यमटवीगतम् । व्यालानां शृण्वती नादानभूवं च भयातुरा ॥३१३॥ त्वमार्यपुत्र ! कुत्रासि ! रक्ष मामिति वादिनी । इतश्चेतश्च पर्याटमटवीपदवीष्वहम् ॥३१४॥ पञ्चषान् विशिखान्पाणौ दधद्धन्व च जर्जरम् । उपेत्य शबरः कश्चिन्मामवादीद्दयान्वितः ॥३१५॥ परिभ्रमसि शून्येषु कथं कान्तारवर्त्मसु ? । भद्रे ! भद्रंकराकाराः सन्तीह तव वल्लभाः ॥३१६॥ स युष्मान्दर्शयित्वा मे कुन्ती चार्यामिहानयत् । अपश्याव मृतप्रायानावां वः साश्रुलोचने ॥३१७॥ यावदावामतीवार्ते प्रवृत्ते परिदेवितुम् । आकर्णयावः सहसा तावत् किलकिलारवम् ॥३१८॥ ततो व्यात्तमुखप्रेवदंष्ट्राङ्करभयङ्कराम् । पिङ्गाक्षी पिङ्गचिकुरां गवलश्यामलाकृतिम् ॥३१९॥ आलोकयावः फेत्कारैः कर्णज्वरकरी भृशम् । काञ्चित्त्वरितमायान्तीमन्तरिक्षेण राक्षसीम् ॥३२०॥ युग्मम् । दूरादालोक्य तस्यास्तमाकारमतिभैरवम् । आवाभ्यामतिभीताभ्यां सेयं कृत्येति निश्चितम् ॥३२१॥ विभाव्याथ तथोद्धान्ते स पुलिन्दः पितेव नौ । अन्तर्द्धाय स्वदेहेन तस्थौ स्नेहार्द्रमानसः ॥३२२॥ साऽप्यागत्य मृतान् युष्मान् वीक्ष्य वैलक्ष्यमागता । अभ्यर्णस्थामभाषिष्ट राक्षसी राक्षसेश्वरी ॥३२३॥ पिङ्गले पाण्डवानेतान्मृतानेव निशुम्भितुम् । प्रहिताऽहमहो तेन ब्राह्मणेन दुरात्मना ॥३२४॥ १. गवलं-महिषशृङ्गम् । २. मारयितुम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy