SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ परिशिष्टः [ १ ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] ६ / ६४४ | मर्षयेयुस्तदेतस्य ८/४८८ १० / ४१५ मलीमसांशुका मल्लवर्गतिरस्कार मन्दारघट्टनिर्घोष मन्दिरे विदुरस्याथ मन्दीभूतेऽथ मन्दोऽपि न मन्मथागारशृङ्गारै मन्मथाङ्कुर मन्मथेनाथ मन्मथो मिथुने मन्येतस्माद्धनु मन्ये मन्युमता मन्ये मुनिषु मन्ये मन्ये विलीय मन्येऽरीणां मन्वानास्तृणव मम चक्रस्य मम चन्द्रयशा मम पल्या च मम पाणिग्रहे मम प्रियवधे मम विज्ञापनां मम सत्यवती मम स्वप्रेष्यदेशस्य ममन्थ सारथिं ममाङ्गीकृत ममात्मनो रसस्येव ममाधमर्ण्यमाधाय ममान्तेवासिनो ममाप्यत्यद्भु ममाप्यमीभिः ममाफलित माभूत्त्वद्वि माताममामूनि पुनर्वत्स मार्य ! किमु ५/७० ११ / ३५९ १३ / ७२० ११ / २९६ | ममैतन्मुसलं १० / ४६१ ममैवेति तपः २ / १३० १/४७५ १ / ५३९ ४/३०२ ८/४५७ ममान्नेव ममान्नेव ममासि तनयस्यास्य १३ / २११ ममोत्पत्तिभुवो मया जिताऽसि मया ते स्खलित मया पुराऽपि मया प्राणेश मया बद्धोऽञ्जलि - मया युधि मया विवेक विष्णु मयाऽथ वक्तुमारेभे मयाऽप्यमायिना मयाऽभिमन्त्रिता १८ / १४१ ६/४०३ ६/२८२ ८/३२६ ८/७५ १२/३३९ ६ / ६६८ १ / २३४ | मयाऽसौ कुरुचन्द्रस्य ६/३९६ मयि ग्रामान्तरे ७/६१७ मयि पश्यति ६/४१४ मयि प्रमाणमत्यु मयि सत्यपि को मयि सहचारिण्या १ / १९४ १७/१०५ १४ / १२८ | मयूरबन्धं ५/५४ १० / १०१ ७/५५६ मयैवं वार्य मयोपवीज्य चैतन्यं मय्यागते तु मरालीं काचिदा २ / ६७ | मरालैः कमलो ५ / २७२ | मरुत्प्रेङ्खोलिता ५/२९८ १३ / ९४१ मल्लस्तेऽप्रति ६ / २०१ मषीकृष्णवपुः १२ / ४४५ १७/२४५ ८/५१२ मषीश्याममुखो ६ / ३४६ महर्षेः कस्यचित् ५/६६ |महातिमिरिवाम्भोधि १३/३३४ ७ /६९० महात्मन्कौतुकामहात्मानो न ७/५२८ ७/५८५ ११ / ३०३ ४/२४७ महादेव्याः सुदेष्णायाः १० / ७६ १२ / ४०१ महाध्वनि ७/२२७ ७ / १२३ ११ / ९६ ८/५३४ ११ / ३४५ ३ / २३७ ८ / २१९ १० / ३५ १७/२९० १०/८२ ५/५२८ ७/२७७ २ / ७० १६/३५ ८/७९ १२ / १०३ १२ / २४८ ५ / १४ ६ / ६२ १० / १६६ मरुत्सुतः मर्त्यकीटेन ते १३/१०८७ ५ / ३४६ १३ / २३९ मर्मप्रहारनिमर्माविद्धर्मसन्त १६ / १०२ | २/ ३३५ | मर्माविधमथोद्धृत्य १७/३५४ ५/३१६ ३/१८१ महानथ सहायो महानपि स महानीलमयी महाबलस्ततो महाबलेन ते महाभाग ! महामहिम्नस्तस्याथ महामांसनिषेधं १३/८१३ १२/२८४ ४/९६ ७/६८८ १ / १०३ १ / १८१ १/५७ ७/६९२ महाराज ! १३/८०९ महाराज ! १३ / ९५२ महाराज ! कुमारास्ते ३/३४६ महार्णवसरस्वत्योः ६/४१ महाव्रतानि महाऽऽपद महिषीभिः महीतलमिदं महीतलमिल महीपालकिरीटो [ ७८५ ६/९८० ६/५३५ १०/२०० महीमग्नो रथः महीयः सुशुभे महीयोभिर्महः महेन्द्रचन्द्र मा कृथाः २/ २६१ ७/१७ १५/९३ ७/५२१ १६ / १०९ १३/६९० २/४३ १४ / ३०८ १७/२९७ १२/२३९ ५ / ४२१ १६ / १२८ ११ / २४८
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy