SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २६४] [पाण्डवचरित्रमहाकाव्यम् । दमयन्त्याः भूयः स्वयंवरः ॥ सुंसुमारजनाऽऽख्याता: करीन्द्रदमनादिकाः । कुब्जस्य ताः कला राजप्रसादं च न्यवेदयत् ॥७७४।। अथाऽऽह भीमभूस्तात ! त्वज्जामातैव स ध्रुवम् । कुब्जत्वमगमत्सैष नूनं केनापि हेतुना ॥७७५॥ यतः सा रसवत्येताः कलाः सेयमुदारता । त्रैलोक्येऽपि न कस्यापि तव जामातरं विना ॥७७६।। तत्कथञ्चिदिहानीय वीक्ष्यते स खलु स्वयम् । ईङ्गितैर्लक्षयिष्यामि यद्यस्ति नल एव सः ॥७७७।। बभाषे भूपतिर्वत्से पुनर्गतपतेस्तव । कृत्वा स्वयंवरव्याजं दधिपर्णो निमन्त्र्यते ॥७७८॥ निशम्यैतत् कुब्जोऽपि तेन सार्धं समेष्यति । न खल्वात्मप्रियां यान्तीमन्यत्र सहते सुधीः ॥७७९॥ भूपः सोऽभूत्त्वदाकाङ्क्षी प्राक्तनेऽपि स्वयंवरे । त्वया वृते नले त्वेष विलक्षोऽभूदृशं तदा ॥७८०॥ तदासन्नदिनाऽऽहूतं तूर्णमागन्तुमक्षमम् । ताम्यन्तं त्वत्कृते काममारोप्य जविनं रथम् ॥७८१॥ तं चेदानेष्यते कुब्जः स ध्रुवं नल एव तत् । हृदयं हि तुरङ्गाणां वेत्ति नान्यो विनाऽमुना ॥७८२॥ युग्मम् । इत्यालोच्य वितीर्याथ शिक्षामक्षामधीगुणः ।। भूभुजे दधिपर्णाय दूतं प्रातिष्ठिपन्नृपः ॥७८३।। स तन्नगरमासाद्य कुब्जे सन्निधिवतिनि । आचख्यौ दधिपर्णाय भीमभूपालवाचिकम् ॥७८४॥ यथा न ज्ञायते तावत् स क्वचिन्नलभूपतिः । करिष्यति ततो भैमी देव ! भूयः स्वयंवरम् ॥७८५॥ चैत्रस्य शुद्धपञ्चम्यां प्रातः स भविता ध्रुवम् । यथाऽस्मिन्नुपतिष्ठेथाः कुर्वीथास्त्वं तथा नृप ! ॥७८६॥ १. चेष्टितैः । २. दत्त्वा । ३. आगच्छेः । 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy