________________
२२४] [पाण्डवचरित्रमहाकाव्यम् । भीमभूपतेः स्वयंवरार्थे कार्याणि ॥
अनुरूपो वरः कश्चिद्दुहितुर्मे भवत्विति । स्वयंवरमुपाक्रंस्त तत्कृते भीमभूपतिः ॥२४४॥ सर्वानाह्वातुमुर्वीशानन्यान् वैदर्भभूपतिः । प्राहिणोदपरान्देवदूतानाकूतकोविदान् ॥२४५॥ अहं तु देवपादानामन्तिके मेदिनीभृता । प्रहितः परमात्मेव स्वस्वरूपे मुमुक्षुणा ॥२४६॥ तन्निजाभ्यां कुमाराभ्यां सहाभ्येत्य स्वयंवरम् । भूमीन्दो ! भीमभूपालमानन्दयितुमर्हसि ॥२४७॥ मेदिनीशोऽथ तद्वाचमोमिति प्रतिपद्य ताम् । आदिदेश विदर्भेषु प्रस्थानाय वरूथिनीम् ॥२४८॥ प्रजासञ्जनितत्रासं निग्रहीतुमिवान्तकम् । प्रत्यपाची दिशं सैन्यैः प्रतस्थेऽथ प्रजापतिः ॥२४९॥ क्रमात्प्रत्युद्गतः प्रीत्या विदर्भपृथिवीभुजा । विवेश क्षोणिषटखण्डमण्डनं कुण्डिनं नृपः ॥२५०॥ नलं विलोक्य कन्दर्पकल्पद्रुनवकन्दलम् । दर्भीयति स्म वैदर्भजनोऽन्यानवनीभुजः ॥२५१॥ कण्डिनेशनिदेशेन नेदीय:केलिकानने । निवासानग्रहीत्प्रीत्या महीपतिपताकिनी ॥२५२॥ यथौचित्यधृताकल्पास्तेऽथ कल्पद्रुमा इव । मञ्चानुच्चैरलञ्चक्रुः क्षोणिशक्राः स्वयंवरे ॥२५३॥ कोशलापतिरप्येकं माणिक्यमयमद्भुतम् । कुमाराभ्यां समारोहन्मञ्चमुच्चूलशालिनम् ॥२५४॥ क्षत्रियाणामगाल्लक्ष्मीनक्षत्राणामिव क्षणात् ।। विश्वभास्वत्युपारूढे मञ्चपूर्वाचलं नले ॥२५५॥ नवपर्युप्तवैडूर्यमौक्तिकप्रायभूषणा । मधुव्रतकुलाकीर्णपुष्पास्तीर्णेव माधवी ॥२५६॥
१. प्रजामञ्जरितत्रासं प्रतित्रयपाठः, तत्र प्रजायाः मञ्जरितः-विकसितः त्रासः यस्मात्तम् इत्यर्थः । २. तृणीयति ।
15
20
25