SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ [२२३ 5 षष्ठः सर्गः । नलकुबेरयोः वृत्तान्तः ॥] अथोचे विदुरस्तीव्रविषादच्छिदुराशयः । युष्मन्मन्त्रोऽयमन्त्राणि हहा मेऽन्तनिकृन्तति ॥२३१॥ वचो विद्यानवद्यानां नान्यथा भवति क्वचित् ।। कुलारण्यैकदावाग्निरुत्थितोऽयं सुयोधनः ॥२३२।। किं न श्रुतं यथापूर्वं नल-कूबरयोरपि । अनर्थफल एवायमभूद् द्यूतविषद्रुमः ॥२३३।। तथा हि कोसलेष्वस्ति कोशास्तधनदैर्जनैः । अलकाविजयप्रौढकौशला कोशलापुरी ॥२३४॥ तस्यामासीद् यशोम्भोभिः प्लाविताशेषभूतलः । कृतवैरिवधूहारनिषेधो निषधो नृपः ॥२३५।। तस्याभूत्तनयो वैरिकुलकालानलो नलः । द्वितीयः खण्डितारातिडम्बर: कूबरः सुतः ॥२३६॥ वेत्रिणाऽवेदितोऽन्येधुरुपगम्य प्रणम्य च ।। दूतः कश्चिन्महीपालं मीलिताञ्जलिरब्रवीत् ॥२३७॥ विदर्भेषु भुवः कर्णकुण्डलं कुण्डिनं पुरम् । देवास्ति देवदेशीयस्तस्मिन् भीमरथो नृपः ॥२३८॥ तस्य नि:सीमरूपश्रीर्दमयन्तीति विश्रुता । तनयाऽस्ति जगन्नेत्रकुमुदाऽऽनन्दकौमुदी ॥२३९॥ नेत्रपीयूषवापी तां निर्माय नियतं विधिः । स एवाहमुतान्योऽस्मि विस्मयादित्यचिन्तयत् ॥२४०॥ हित्वा जलाशयान्हंसाः कैलाससरसीमिव । गुणाः स्वयं श्रयन्ति स्म संश्रयस्पृहयैव ताम् ॥२४१॥ तनोति नित्यमद्यापि देवी वाचामधीश्वरी । अक्षावलिच्छलात् तस्या गुणौघगणनामिव ॥२४२॥ शश्वन्मनसि कुर्वाणा केवलं धर्ममार्हतम् । तत्यजे तद्भयेनेव पापवार्ताभिरप्यसौ ॥२४३॥ १. यशोम्भोधिप्ला० प्रति० । २. जपमालामिषात् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy