________________
प्रथमः सर्गः । गङ्गाकथितो वृत्तान्तः ॥ ] 'अतुलैर्मातुलानीनामङ्कपर्यङ्कखेलनैः । पञ्चातिक्रामयन्वर्षाण्ययमेकाहलीलया ॥१२८॥ विद्याधरकुमाराणां मध्ये सवयसां स्थितः । तिरश्चकार रूपाणि तेजांसीव तवात्मजः ॥ १२९॥ युग्मम् | ततः पवनवेगेन मातुलेनायमादरात् । अध्यापयितुमारेभे विद्यां विद्यान्तदृश्वना ॥१३०॥ पपाठाल्पेन कालेन विनयात्तनयस्तव । वर्धिष्णुप्रतिभो वार्धिमगस्तिरिव वाङ्मयम् ॥१३१॥ अध्यगीष्ट धनुर्वेदमनिर्वेदमसौ तथा ।
गुरुः पवनवेगोऽपि यथाऽत्यन्तं विसिष्मिये ॥ १३२॥ नीतस्तेन ततः सर्वविद्यापारीणतामयम् । तृणवद्गणयामास विद्याधरपतीनपि ॥१३३॥ मत्पितुः सदने हास्यात्सुलभं वोऽवहेलनम् । ततः समस्तैस्तैः सार्धं पुत्रस्ते कलहायते ॥१३४॥ ज्ञात्युपालम्भतो भीता त्वत्पाणिग्रहसाक्षिणि । प्रासादे निवसाम्यस्मिन्नाचरन्ती जिनार्चनम् ॥१३५॥ चारणश्रमण श्रेणिमुखाद्धर्मं निशाम्यतः । बभूवास्य दयाधर्मः सुतरां हृदयङ्गमः ॥१३६॥ ततः कल्लोलितश्रद्धानिष्पतद्वाष्पशीकरः । व्यधान्निरपराधानां निषेधं प्राणिनां वधे ॥ १३७॥ ततः कारुण्यनिष्णेन योजनानि चतुर्दश । वनेऽस्मिन्परितोऽनेन सत्त्वरक्षा प्रवर्तिता ॥१३८॥ नामुनाऽप्यध्वना व्याधः कोऽपि सञ्चरते भिया । अस्मिन्हिनस्ति हिंस्रोऽपि न विरोधी विरोधिनम् ॥१३९॥ कान्तारेऽत्र कृतान्तोऽपि श्वापदानामनापदाम् । त्वत्पुत्रभीतो नैतेषां प्रभवत्यपमृत्यवे ॥१४०॥
१. मातुलपत्नीनाम् । २. 'वाङ्मयीम् ' प्रत्यन्तरपाठः । ३. निर्गच्छदश्रुबिन्दुः ।
[ १३
5
10
15
20
25