________________
दशमः सर्गः । दुर्योधनस्य विराटनगरे युद्धम् ॥] मूर्तिमद्भिरिवाधर्मैस्तस्याश्वबलपांसुभिः । पतद्भिरखिलाः शोषमनीयन्त समुद्रगाः ॥२३५॥ कुरुगोत्रप्रदीपस्य साम्प्रतं ते न दस्युता । इत्याख्यातुमिवैतस्य मारुतोऽभिमुखं ववैौ ॥२३६॥ युक्तं न तव कर्मैतत्कर्मसाक्षिणि पश्यति । इत्याख्यात्य इव शिवाः सूर्यस्याधों ववासिरे ॥२३७॥ अथाविदित एवायं प्रयाणैरविलम्बितैः । विराटनगराभ्यासमाससाद सुयोधनः ॥२३८|| ततोऽभ्यर्णे तमायातं द्रोणकर्णादिभिः सह । भीत्या चराः स्खलद्वाचो विराटस्याचचक्षिरे ॥ २३९॥ ततः स्वसैन्यसम्भारभारभङ्गरितक्षितिः । गान्धारेयमभिक्षोणिपतिर्यावत्प्रतिष्ठते ॥ २४०॥ तावद्व्रणितनिःशेषवर्ष्मणो बाणपङ्क्तिभिः । आगत्य मन्दिरद्वारि पूत्कुर्वन्ति स्म वल्लवाः ॥२४१॥ भूरिभिर्बलसम्भारैरागत्य प्रणिहत्य नः । कुरुभूपालगृह्येण नरेन्द्रेण सुशर्मणा ॥ २४२ ॥
४
दक्षिणस्या दिशः सर्वे नीयन्ते सुरभीगणाः । क्षात्रं धर्मं पुरस्कृत्य ततो धावत धावत ॥ २४३॥ युग्मम् । इत्युपश्रि(श्रु)त्य गोपानां गिरः करुणपीवराः । भूपतिर्गोगणत्राणमैच्छत्प्राणैरपि क्षणात् ॥२४४॥
गो- -मुनि- - ब्राह्मण-भ्रूण - स्त्रैणत्राणे हि साधवः । प्राणानपि तृणीयन्ति यशो हि किल तत्प्रियम् ॥२४५॥ सङ्ग्रामरसवाचालैर्बलैस्तुमुलयन् दिशः ।
ततः सर्वाभिसारेण प्रतस्थे पृथिवीपतिः ॥ २४६॥ युग्मम् । • रणकौतूहली तत्र कृतगाण्डीवताण्डवः । विमुक्तवनितावेषः सैष द्राग्भविता स्फुटः ॥ २४७॥
१. नद्यः । २. योग्या । ३. अर्कवृक्षस्याधः । ४. गोपाः ।
[ ४३१
5
10
15
20
25