________________
5
10
15
20
25
२५८ ]
[ पाण्डवचरित्रमहाकाव्यम् । चौरेण कथितो वृत्तान्तः ॥ तस्याहं पिङ्गलो नाम दासस्तत्सदनेऽन्यदा । खात्रं दत्वाऽपहृत्याथ रत्नजातं पलायितः ||६९२ ॥ मार्गेऽन्यैर्लुण्टितश्चौरैः क्षेमं दुष्टात्मनां कुतः । अत्रायातः क्रमेणाहं राजसेवामसूत्रयम् ॥६९३॥ परेद्यवि नृपावासे सञ्चरन्ननिवारितः । वीक्ष्य शून्यामपाहार्षं तां माणिक्यकरण्डिकाम् ॥६९४॥ वेगात्प्रक्षिप्य कक्षायां तां सर्वाङ्गावगुण्ठनः । राज्ञा निर्यन्नलक्ष्येऽहं दक्षा हीङ्गितवेदिनः ||६९५॥ समर्प्यरक्षकाग्रण्यः सोऽथ मां वध्यमादिशत् । तत्पुंभिर्नीयमानं च हन्तुं स्वामिन्यमोचयः ||६९६॥ तद्देवि ! त्वत्प्रसादस्य क्वापि नानृण्यमस्ति मे । कादम्बिन्याः कथं नाम जीवलोकोऽनृणी भवेत् ? ॥६९७॥ अपरं च यदा देवि ! त्वं तापसपुराद् गता । सार्थवाहस्तदा दुःखाद्भुक्तिमप्यत्यजत्सुधीः ॥ ६९८॥ बोधितः श्रीयशोभद्रगुरुणाऽन्यैर्जनैश्च सः । सप्ताहाद् बुभुजे सार्थवाहो निर्वाहिसङ्गरः ||६९९॥ उपायनमुपादाय रत्नस्वर्णाद्यनेकशः । नृपं कूबरमद्राक्षीत्कोशलामेत्य सोऽन्यदा ॥ ७००॥ तया चोपदया तुष्टस्तं तापसपुरेश्वरम् । राजानमकरोद्भूपश्छत्रचामरलाञ्छितम् ॥७०१॥ नाम्ना चैनं वसन्तश्रीशेखरं स विनिर्ममे । प्राहिणोच्च पुरे प्रीत्या भम्भया ताड्यमानया ॥ ७०२॥ प्रविश्योत्सवसोत्साहः शास्तीदानीं पुरं स तत् । साऽपि त्वन्महिमप्रौढिः स्वामिन्येवं श्रियोऽस्य यत् ॥७०३ ॥ ऊचेऽथ भीमभूर्वत्स ! पाप्मनोऽस्य छिदाकरीम् । दीक्षामादत्स्व सोऽप्यङ्गीचक्रे तद्वचनं मुदा ॥ ७०४|| शुद्धैः सत्कृत्य पानान्नैर्मुनिद्वितयमन्यदा ।
भैमी वक्ति स्म यद्यस्ति पिङ्गलस्यास्य योग्यता ॥७०५।