SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ [४४५ दशमः सर्गः । विराटे पाण्डवानां प्रादुर्भावः ॥] किञ्चिद्विहस्य सोत्साहमथाह कपिकेतनः । कोऽपि स्वभाव एवायमखण्ड: पाण्डुतेजसाम् ॥४१८॥ किं किमात्थेति विस्सेरमनसा मेदिनीभृता । पृष्टोऽथ स्पष्टरोमाञ्चं व्याजहार महेन्द्रसूः ॥४१९॥ कङ्कोऽरिजनितातङ्कः सोऽयं देवो युधिष्ठिरः । वल्लवश्च द्विषद्वल्लिवह्निरार्यो वृकोदरः ॥४२०॥ तन्तिपालो विलूनारिकुलश्च नकुलः खलु । ग्रन्थिकश्च कृतासेवः सहदेवो विरोधिभिः ॥४२१॥ किं च देव्याः सुदेष्णायास्तां तामापुष्णती मुदम् । सैरंध्री मालिनी नाम सेयं द्रुपदनन्दिनी ॥४२२॥ इति बीभत्सुभारत्यां गतायां कर्णपूरताम् । विराटेन्द्रः प्रमोदश्रीसुभगंभावुकोऽभवत् ॥४२३॥ अथाभ्येत्य स पार्थोऽपि युधिष्ठिरपदाम्बुजम् । आनन्दाश्रुकणैर्मुक्ताफलैरर्चन्निवानमत् ॥४२४॥ कौशेयवसनैस्तैस्तैर्भूषणैश्च हिरण्मयैः । तान् विभूष्याखिलानात्मभद्रपीठे युधिष्ठिरम् ॥४२५॥ निवेश्य स्वयमासीनः पुरः कन्दलिताञ्जलिः । व्यज्ञापयद् विराटेन्द्रः सान्द्रहर्षोमिगद्गदम् ॥४२६॥ युग्मम् । यत्प्रति त्वां कदाप्युक्तमवज्ञावचनं भवेत् । देव तत्किञ्चन प्राच्यं व्यलीकं हृदि मा कृथाः ॥४२७॥ अद्य माद्यन्ति नाधर्मविषाणि विषये मम । यत्र ते पुण्यपीयूषप्रावृषः पादपांसवः ॥४२८॥ वीक्षणैर्धार्मिकंमन्यमनसां जातपाप्मनोः । प्रायश्चित्तमिवासीन्मे नेत्रयोस्तव दर्शनम् ॥४२९॥ पुरेऽस्मिन्नद्य कल्याणभूरुहः कोरकोल्वणाः । यत्र स्वयं गुणश्रेणिसुरभिस्त्वमुपागमः ॥४३०॥ १. आत्मानं सुभगं भावयतीति सुभगभावुकः । २. वसन्तः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy