SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 10 ४२०] [पाण्डवचरित्रमहाकाव्यम् । कीचकस्य कामातुरता ॥ तैस्तैः सुगन्धिभिर्द्रव्यैरङ्गरागं च पिंषती । नरेन्द्रपत्न्याः सैरंध्री नीरन्ध्रां मुदमातनोत् ॥९१॥ युग्मम् । तेऽपि कर्माणि कुर्वाणाः स्वानि स्वानि प्रतिक्षणम् । प्रीतिं ताण्डवयामासुः पाण्डवाः पृथिवीपतेः ॥९२॥ केनाप्यविदिताः शश्वद्गत्वा सर्वेऽपि ते निशि ।। कुन्त्याः पादानवन्दन्त स्थापितायाः क्वचिद्गृहे ॥९३॥ अवाप्तैरवदानेषु भूपतेः पारितोषिकैः । ते प्रीत्या परया नित्यमभ्यनन्दन्परस्परम् ॥९४॥ तेषां सर्वप्रकारेण तत्रान्योऽन्योपकारिणाम् । . सेवादुःखमपि प्रायो न मनस्तापमातनोत् ॥१५॥ इति संवसतां तेषां विराटनृपतेः पुरे । त्रयोदशस्य वर्षस्य मासा एकादशात्यगुः ॥१६॥ अथ निध्याय सैरंध्रीं कदाचिदपि कीचकः । सहोदरः सुदेष्णायाः कंदर्पवशगोऽभवत् ॥९७॥ दध्यौ च किं रतिभूमौ स्वर्गलोकादवातरत् ? । प्राणेशदेहदाहाल् तस्या वा क्वेदृशं वपुः ? ॥९८॥ इमां रसायनैर्मन्ये तरुणीभूय निर्ममे ।। रूपेऽस्मिन्न प्रगल्भेत जराकम्प्रोऽन्यथा विधिः ॥९९॥ न चेदस्यास्तनुस्पर्शः प्रीणितं शिशिरात्मभिः । वपुरेतत्तदानीं मे हविर्भूतं स्मरानले ॥१००॥ ममात्मनो रसस्येव तप्तस्य मदनाग्निना । जायेत यद्यवस्थानमस्या धातोरिवाशया ॥१०१॥ इति सञ्चिन्त्य दीर्णाङ्गः कीचकः स्मरसायकैः । प्रगल्भवदानां काञ्चिद्रूती प्रैषीत्तदन्तिके ॥१०२।। क्षणादभ्येत्य सा तस्याः पुरः कृपणमभ्यधात् । पतिव्रताव्रतं जाने भवत्या विश्वविश्रुतम् ॥१०३॥ 15 25 १. 'कुर्वती' इति पाठान्तरम् । २. पराक्रमेषु । ३. युवा भूत्वा । ४. मन्दं दीनं वा ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy