SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ [४२१ दशमः सर्गः । कीचकेन कृता द्रौपदीविडम्बना ॥] तत एवास्मि सैरंध्रि ! त्वदभ्यर्णमुपागता । जानासि कीचकं देव्याः सुदेष्णायाः सहोदरम् ॥१०४॥ तस्य प्रकाममस्वस्थं वपुरद्य कुतश्चन ।। न केनापि प्रकारेण स्मेराक्षि ! स्वास्थ्यमश्नुते ॥१०५।। यदि नाम भवत्पाणिस्पर्शः शाम्यति तद्यथा । अनुभावः सतीनां हि सर्वदोषद्विषंतपः ॥१०६॥ वेगात्तदेत्य कल्याणि निजस्पर्शसुधारसैः । प्रसीद रतये तस्य त्वादृश्यो हि कृपालवः ॥१०७।। इति श्रुत्वा वचस्तस्याः कमनीयाक्षरं बहिः । व्यञ्जयत्तु दुराकूतमन्तर्जज्वाल मालिनी ॥१०८॥ कोपादूचे च रे दूति ! तावकं सविषान्नवत् । मुखे मधुरमादत्ते शीलप्राणानिदं वचः ॥१०९॥ मृत्यवे कीचको नूनं मत्पाणिस्पर्शमिच्छति । सिंहीकरावमर्शेन गोमायुः किमु जीवति ? ॥११०॥ यदि स्वरूपमप्येतज्जानीयुः पतयो मम । तदा न ते न तस्यापि जीवितव्यकथा क्वचित् ॥१११॥ इत्याक्रुश्य भृशं दूती मालिन्या गलहस्तिता । गत्वा म्लानमुखी सर्वं कीचकस्य न्यवेदयत् ॥११२॥ उपायैर्विविधैरन्यैरपि दानादिभिर्यदा । प्रयुक्तैरीहते रन्तुं पाञ्चाली न कथञ्चन ॥११३॥ तदाऽन्येधुर्बलाद्वाही रह: क्वचन कीचकः । करेण धारयामास तां मृणालीमिव द्विपः ॥११४॥ तत्करस्पर्शमासाद्य ज्वलदङ्गारसोदरम् । तदैव ताम्रतां भेजे दारुवन्मालिनीमुखम् ॥११५॥ तस्यावधीर्य सैरंध्री चाटूक्ति विषवृष्टिवत् । हठादाकृष्य दोर्वल्लिमाक्रोशमुखरा ययौ ॥११६॥ १. निष्कासिता ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy