________________
5
10
15
20
25
४२२]
[ पाण्डवचरित्रमहाकाव्यम् । द्रौपदीसभायामागमनम् ॥ विलक्षमनसा तेन कीचकेन दुरात्मना । गच्छन्ती सा पदा पृष्ठे ततः कोपादहन्यत ॥११७॥ दीनवक्त्रा भुवि न्यस्तदृष्टिरस्त्राविलेक्षणा । संसद्युपेत्य भूभर्तुरिति चक्रन्द सा भृशम् ॥११८॥ राजन्नन्यायदुर्वारपावकप्रावृडम्बुदः (द) । त्वमेव भुवनेऽमुष्मिन्सर्वदुर्वृत्तशासिता ॥११९॥ पूत्करोमि पुरः कस्य ? बभूव शरणाद्भयम् । धराधीश ! यदन्यायं त्वदीया एव कुर्वते ॥ १२०॥ स्वप्रतिज्ञातनिर्वाहकोविदाः सत्यवादिनः । परोपकारैकधना भुवि प्रच्छन्नचारिणः ॥१२१॥ ऊर्जस्वलभुजोर्जित्या धर्मधामान्यमर्षणाः । गन्धर्वाः पतयो यस्याः पञ्च पञ्चाननोपमाः ॥१२२॥ व्यलीकरहितां तां मामनाथामिव दुर्मदः ।
पतिव्रतां पदा पृष्ठे पापीयान् कीचकोऽवधीत् ॥ १२३॥ त्रिभिर्विशेषकम् । नियतं तेऽपि कुत्रापि न सन्त्येव मम प्रियाः । भवेयुश्चेन्निहन्येत स्पृशन्नेवैष मां प (त) दा ॥ १२४ ॥ भ्रुकुटीभङ्गमास्यो दृशा धर्मात्मजन्मना । मारुतिस्तं कृधा हन्तुमुत्थास्यन्विनिवारितः ॥१२५॥ ततो ज्ञातेयदाक्षिण्यात् किंकर्तव्यत्वमोहिते । किञ्चिदप्रतिपेदाने राज्ञि तूष्णीकताजुषि ॥ १२६॥ असंस्तुत इवोत्थाय मध्येसंसद् युधिष्ठिरः । औदासीन्यजुषा वाचा सैरंध्रीमित्यभाषत ॥ १२७॥ युग्मम् । तादृशास्तव चेत्सन्ति प्रिया वदसि यादृशान् । ते न नाम सहिष्यन्ते त्वां प्रत्यविनयं द्विषः ॥ १२८ ॥ तद्गच्छ गच्छ सैरंध्रि ! स्वस्थानं किं नु रोदिषि ? | विद्धि कीचकमन्यायदावपावककीचकम् ॥१२९॥
१. अश्रुव्याप्तनेत्रा । २. दुर्दावपाव० प्रतिद्वय । ३. कीचको वंशः ।