SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ [३५७ अष्टमः सर्गः । किरातार्जुनयोर्युद्धम् ॥] न नरेन्द्रो न देवेन्द्रः खेचरेन्द्रोऽपि नो पुरः । त्वय्यप्यधिज्यतां बिभ्रत् त्रपते हन्त मे धनुः ॥२३३।। अथाऽऽह शबरस्वामी सौम्य ! मिथ्या प्रगल्भसे । फणिनः किं फणाटोपः कुर्यात्खगपतेः पुरः ? ॥२३४॥ तत्तिष्ठ सौष्ठवमिदं मा त्याक्षीमयि योद्धरि ।। इति जल्पन्ननल्पोजाः संदधे शबरः शरम् ॥२३५॥ वल्गितं फाल्गुनोऽप्यस्य पश्यन्बाणासने शनैः । रोपमारोपयाञ्चक्रे किरिशोणितशोणितम् ॥२३६॥ अखर्वमौर्वीटङ्कारः साहंकारस्तयोस्ततः । विडम्बितयुगावर्तः प्रावर्तत रणो महान् ॥२३७॥ निषादिसादिभीमेन नि:सीमेन समेयुषा । तदा गजाश्ववृन्देन पुलिन्दः पर्यवार्यत ॥२३८॥ यावत्प्रतिभटं बाणान्मुञ्चता सव्यसाचिना । तस्य क्षणादनीकस्य दिदिशे कान्दिशीकता ॥२३९।। पार्थबाणाङ्किताः सैन्या व्यावर्तन्ते स्म ते यदा । तदाऽसौ दर्शयामास युद्धकौशलमात्मनः ॥२४०॥ तदानीं द्रष्टुकामानां विमानैर्कोमचारिणाम् । व्योमाभोगतडागोऽभूत्संकुलः कमलैरिव ॥२४१॥ वारम्वारमजायन्त तेनार्धपथखण्डिताः । पत्रिणः श्वेतवाहस्य निःस्वस्येव मनोरथाः ॥२४२॥ अस्मार्षीदस्त्रमाग्नेयमर्जुनः स्फूर्जदूर्जितम् । दावानलमयो येन सर्वतोऽजनि पर्वतः ॥२४३॥ अस्त्रमाह्वत् किरातोऽपि वारुणं तन्निवारणम् । प्रावृषेव जलासारैर्येनाद्रिर्निरवाप्यत ॥२४४॥ शस्त्रैरस्त्रैश्च दुर्वारमवधार्य तमर्जुनः । धनुर्विहाय बाहुभ्यां योद्धं क्रुद्धः प्रचक्रमे ॥२४५।। १. गरुडस्य । २. शरम् । ३. अर्जुनस्य ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy