SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 10 ३५८] [पाण्डवचरित्रमहाकाव्यम् । किरातोक्तः इन्द्राख्यविद्याधरनृपवृत्तान्तः ॥ विमुच्य चापमुत्तालः पुलिन्दोऽपि कलानिधिः । नियुद्धमुद्धतारम्भमारेभे कपिकेतुना ॥२४६॥ मदोत्कटभुजास्फोटरवसंस्तवपीवरैः । अत्रुटन्नद्रिकूटानि तयोश्च रणददुरैः ॥२४७॥ . दन्तघातानिव तदा ददतौ तलहस्तकान् । कुञ्जराविव रेजाते तौ किरात-किरीटिनौ ॥२४८॥ पूर्वकायोन्नतैर्मल्लयुद्धमत्युद्धतं तयोः । आसनोत्थायमालोकि गणैदिविषदां दिवि ॥२४९॥ अथावसरमासाद्य तमुपादाय पादयोः ।। मूर्धानं परितः पार्थो भ्रमयामास लीलया ॥२५०॥ शिलायां यावदेकस्यामास्फालयति फाल्गुनः । तमेव तावदद्राक्षीदिव्याकारधरं पुरः ॥२५१॥ इन्द्रजालमिदं किञ्चिदिति विस्मितमानसम् । किरीटिनमभाषिष्ट सोऽतिहृष्टः कृताञ्जलिः ॥२५२॥ तव शौर्यपरीक्षार्थं मया मायेयमाहिता । वरं वृणीष्व तुष्टोऽहममुना विक्रमेण ते ॥२५३॥ प्रसाध्य विद्याः प्रज्ञप्तिप्रमुखाः प्राप्तवैभवम् । अवैहि मां विशालाक्षतनयं चन्द्रशेखरम् ॥२५४॥ सापदः सुहृदः कार्ये त्वदन्तिकमुपागमम् । तप्तस्य विष्टपस्यार्थे क्षीरोदमिव वारिदः ॥२५५॥ आस्तां वरस्तावदयं समये प्रार्थयिष्यते । कार्यं ब्रूहीति पार्थेन स पृष्टः पुनरभ्यधात् ॥२५६।। इतोऽस्ति पुरमभ्यर्णे वैताढ्यगिरिमण्डनम् । अवनीवनितारत्ननूपुरं रथनूपुरम् ॥२५७॥ तत्र शत्रुमृगाक्षीणां क्षपिताखिलमण्डनः । नमेरभवदाम्नाये नाम्ना विद्युत्प्रभो नृपः ॥२५८॥ 15 20 25 १. बाहुयुद्धम् । २. परिचयः । ३. रणमेघैः । ४. किंस्विदिति । ५. वंशे ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy