________________
षष्ठः सर्गः । दमयन्त्या कथितो नल- कूबरयो वृत्तान्तः ॥ ] साऽप्युदञ्चच्छुचे तस्मै साश्रुराख्यदधोमुखी । नलकूबरयोः सर्वां तां कथामादुरोदरात् ॥७३३॥
राजाऽप्युन्मार्जयन्नश्रु तस्याः प्रावारवाससा । ऊचे खिद्यस्व मा वत्से ! बली को नाम कर्मणाम् ? || ७३४ || तमोभिस्तिरयन् विश्वं तदाचास्तं रविर्ययौ । चकास्ति स्म प्रकाशस्तु मध्येसंसत्तथैव सः ॥७३५॥ रात्रौ किम मुद्द्योत ? इति विस्मितमानसम् । राज्ञी चन्द्रयशाः स्मेरवक्त्रा भूपालमभ्यधात् ॥७३६॥ वैदर्भीतिलकस्यास्य देव ! लीलेयमद्भुता । भैमीभालं पितेवाथ पाणिना पिदधे नृपः ॥ ७३७|| सभान्तरस्फुरद्ध्वान्तः सूचिभेद्यश्च तत्क्षणात् । पुनः पाणिमपाकर्षत् सविस्मयमना नृपः ॥७३८॥ तदा कश्चिद्दिवोऽभ्येत्य संसदि द्युतिभासुरः । भूमिलन्मौलिरानम्य भैमीमित्यवदत्सुरः ॥७३९॥ देवि ! त्वया पुरा त्रातश्चौरो यः पिङ्गलाभिधः । प्रतिबोध्यसुधाकल्पैर्वाक्यैश्चाग्राह्यत व्रतम् ॥७४०|| क्रमेण विहरन्भूमौ स तापसपुरं ययौ । तत्र प्रतिमया तस्थौ स्मशाने निशि जातुचित् ॥७४१॥ तदा चाभ्यर्णमायाते चितावह्निभवे दवे ।
स सात्त्विकशिरोरलं व्यधादाराधनां स्वयम् ॥७४२॥ समाधेरच्युतः सोऽहं ज्वालासंवलितस्ततः । वपुः संत्यज्य सौधर्मे सुरोऽभूवं महर्द्धिकः ॥७४३॥ तत्प्रबोध्य तदा चेन्मां व्रतं नाग्राहयिष्यथाः । गतस्य नरके तन्मे क्वाभविष्यन्निमाः श्रियः ? ||७४४|| सर्वस्तव प्रसादोऽयं चिराय विजयस्व तत् । इत्युक्त्वाऽगात्सुरो हेम्नः सप्तकोटीः प्रवृष्य सः ॥७४५॥
१. ज्वालया व्याप्तः ।
[ २६१
5
10
15
20
25