________________
प्रथमः सर्गः । भीष्मेण सह स्वयवरागत राजानां युद्धम् ॥]
1
आगस्विनां च दण्डाय कोदण्डो मम पण्डितः । इत्युक्त्वा स क्षुरप्रेण तेषां केतूनपातयत् ॥३११॥ अथ तेऽपि रथश्रेणिप्रारब्धपरिमण्डलाः । मध्येकृत्य शितैर्भीष्मं पत्रिभिः पर्यताडयन् ॥३१२॥ अभ्यापतन्तो युगपन्निपीततपनात्पाः । तस्य ते विशिखारैछायां तेनिरे नापनिन्यिरे ॥ ३१३॥ वीरंमन्यतया दृप्तानन्यनिन्दापटीयसः । स तानवज्ञयाऽपश्यन्मृगाराति॑िर्मृगानिव ॥३१४॥ प्रतिक्षिपन्तः स्वच्छन्दमायुधान्युद्धतानि ते । जैत्रस्थामानमात्मानं मेनिरे जितकाशिनम् ॥३१५॥ इत्थं प्रगल्भमानेषु ससंरम्भेषु तेष्वथ । खिन्ना नरेन्द्रनन्दिन्यः स्वं निनिन्दुर्मुहुर्मुहुः ||३१६॥ धिगस्मान्मन्दभाग्यानां धुरि वर्तामहे वयम् । इतो भ्रष्टास्ततो भ्रष्टा भविता स्मोऽधुना ध्रुवम् ॥३१७॥ क्वैते नृपाः परोलक्षाः क्व चायं दोर्द्वितीयकः । तदिदानीं विपन्नेऽस्मिन्विपन्नं नो मनोरथैः ॥ ३१८॥ इत्थं ताः कुमुखीर्वीक्ष्य भीष्मस्तत्कर्म निर्ममे । मूर्धानं धूनयद्भिर्यत्त्रिदशैर्ददृशे दिवि ॥३१९॥ निशितैः सर्वतो मुष्ट्या तान्प्रत्येकं व्रणाङ्कितान् । शरैश्चकार सुश्लोकां स्वप्रशस्ति लिखन्निव ॥ ३२०|| यावद्विपक्षमक्षेपं लघुहस्तः क्षिपन्निषून् । वीक्षाञ्चक्रे स तैरेकोऽप्यसंख्यैरात्मसंख्यया ॥३२१॥ भीष्म ग्रीष्मरवेः क्षिप्तामार्गणैः किरणैरिव । क्वाप्यल्पा अपि नैक्ष्यन्त क्षत्रनक्षत्रजातयः ॥ ३२२|| राजैकः काशिराजस्तु विच्छायवपुरञ्जसा । रणव्योमैकदेशस्थः स्तोकस्तोकं विलोकितः ॥ ३२३॥
१. नितरां पीतः सूर्यातपो यैस्ते । २. बाणाः । ३. न स्खलयाञ्चक्रिरे ।
[ २७
5
10
1553
20
25