________________
5
10
15
20
25
१७४]
[ पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य विद्यासाधना ॥ कदाऽप्यागत्य केऽप्यूचुस्त्वदानयहेतवे । कुरूणामग्रणीर्देवः स्नेहेन प्रजिघाय नः ॥ १४१ ॥ केचिदभ्यधुरभ्येत्य त्वदीयविरहातुरा । नित्यमश्रूणि मुञ्चन्ती कुन्ती निर्मम ! ताम्यति ॥ १४२ ॥ ऊचुः केचिदपि स्वप्ने त्वदालिङ्गनमङ्गलम् । प्राप्य पश्चादपश्यन्ती कृष्णा त्वां खिद्यतेतमाम् ॥१४३॥ इत्याद्युपद्रवैस्तैस्तैः कोटिशः पिशिताशिनाम् । प्रतीपैरप्रतीपैश्च चकम्पे न कपिध्वजः ॥ १४४॥ विधौ षाण्मासिके तस्मिन् परिपूर्तिमुपेयुषि । ध्यानासीनस्य तस्याविरासीत्काऽपि सुराङ्गना ॥ १४५॥ साऽब्रवीन्नन्वितो दृष्टिर्विष्टपाश्रय ! दीयताम् । देव्यो विज्ञापयन्त्यष्टौ त्वां प्रज्ञप्तिपुरःसराः ॥ १४६॥ लोकाद्भुतैर्भवत्सत्त्वचेष्टितैस्तोषिता वयम् । अन्तर्विचिन्त्य तद्ब्रूहि किं नाम तव कुर्महे ? ॥ १४७॥ अथोन्मील्य दृशौ सत्यं तदेवेऽत्यार्जुनोऽभ्यधात् । कुमारमणिचूडोऽयं भगवत्यनुगृह्यताम् ॥१४८॥ सा विहस्य पुनः प्राह परोपकृतिकर्मठ ! । नन्वेतदेव ते सत्त्वं देवतातोषहेतवे ॥ १४९ ॥ किन्तु क्रमोऽयमस्माकमाराध्यति य एव नः । कामं तस्यैव तुष्यामो नापरस्य कदाचन ॥ १५०॥ तवास्मिन्नपि चेतश्चेदुपकारतरङ्गितम् । तदस्य तोषमेष्यामः सकृदाराधनादपि ॥ १५१ ॥ ततः किरीटिना कामं भवत्वेवमितीरिते । सा गीर्वाणमृगी चक्षुरन्तर्धानमुपागमत् ॥१५२॥ वाचं जय जयेत्युच्चैरुच्चरन्ती कृतानतिः । क्षणादाविरभूत्तस्य वियच्चरचमूः पुरः ॥१५३॥
१. मांसाशिनां - राक्षसानाम् । २. देवाङ्गना । ३. विद्याधरसेना ।