________________
पञ्चमः सर्गः । नभसो विमानस्यागमनम् दिव्यकृत्यानि च ॥ ] नेत्रकोणेन कौन्तेय सप्रसादमुदीक्ष्यताम् । स्मृतिमात्रादुपस्थेयं भूयोऽपीति विसृष्टवान् ॥ १५४॥ मणिचूडस्तदालोक्य कलितोत्साहसाहसः । विद्याः साधयितुं जिष्णोर्निदेशादुपचक्रमे ॥ १५५ ॥ स्वल्पैरेव दिनैः पार्थे स्वयमुत्तरसाधके । विद्यास्तस्याभवन्सर्वा निर्विघ्नं निघ्नवृत्तयः ॥ १५६॥
।
॥१५७॥
अथोद्यत्किङ्किणीक्वाणझणत्कारिदिगन्तरम् मूच्छितार्कच्छविस्वर्णपताकाशतभूषितम् विद्युदुद्द्योतसध्रीचीर्मरीचीः परितः किरत् ।
विमानद्वयमाकाशान्मणीमयमवातरत् ॥१५८॥ युग्मम् । ततोऽवतीर्य पर्यायवर्जमूर्जस्वलद्युतः । पार्थं च मणिचूडं च प्रणेमुर्व्योमचारिणः ॥१५९॥ तदात्वमङ्गमुद्वर्त्य दिव्यैरुद्वर्तनैस्तयोः । स्नपयाञ्चक्रिरे केचित्कवोष्णैर्गन्धवारिभिः ॥ १६०॥ गोशीर्षचन्दन क्षोदैर्विलिप्यानवेलेपिनः ।
तावुभौ रभसा केचिद्दिव्यवासांस्यवासयन् ॥१६१॥ हारकुण्डलकेयूरकिरीटकटकादिभिः । माणिक्यखचितैः केचिद्भूषणैस्तावभूषयन् ॥१६२॥ कैश्चिद्वारिभरा भुग्ननूतनाम्भोदसोदरम् । तयोरुपरि मायूरमातपत्रमधर्यत ॥ १६३॥ अनेकप्रहतातोद्यवेणुवीणालयानुगम् । पुरः संगीतमातेनुस्तयोर्विद्याधराङ्गनाः ॥१६४॥ तयोर्निःसीमसत्त्वश्रीप्रशस्तिविशदाक्षरम् । अकठोरगिरः पेतुः पुरः खेचरबन्दिनः ॥१६५॥ चन्द्राननामथादाय भेरीभाङ्कारडम्बरैः । हयौघहेषितैर्दन्तिबृंहितैर्भटगर्जितैः ॥ १६६ ॥
[ १७५
१. आगन्तव्यम् । २. वशवर्तिन्यः । ३. अनुक्रमं वर्जयित्वा । ४. तत्कालम् । ५. अगर्विष्ठाः नम्रा इति यावत् ।
5
10
15
20
25