SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 10 १७६] [पाण्डवचरित्रमहाकाव्यम् । मणिचूडाऽर्जुनयोः साधना सिद्धिश्च ॥ नभो बीभत्सुना सैन्यसम्भारेण नभःसदाम् । तावुभौ द्राक् प्रतस्थाते विजयाईगिरि प्रति ॥१६७॥ युग्मम् । प्रभापल्लवितैः क्षुद्रविमानैः परिवारिते । चक्रतुस्तद्विमाने द्यामपरार्केन्दुतारकाम् ॥१६८॥ तौ बाहुवीर्याद् वैताढ्यौ वैताढ्यगिरिमूर्धनि । बलोमिदुर्धरौ रत्नपुरद्वारमुपेयतुः ॥१६९॥ तत्रापत्रासमावासान् परिगृह्य धनंजयः । क्षणेन प्राहिणोद्भूतं विद्युद्वेगाय वाग्मिनम् ॥१७०॥ स विद्युद्वेगमभ्येत्य कृतावष्टम्भमभ्यधात् । जल्पति त्वामनल्पौजा मध्यमः पाण्डवोऽर्जुनः ॥१७१।। मदीयसुहृदश्चन्द्रावतंसतनुजन्मनः । अर्पय श्रियमागत्य मार्गणा मार्गयन्ति मे ॥१७२॥ नो चेदमी पुरस्तावत्कलान्तरपदे शिरः । भवदीयं ग्रहीष्यन्ति ततोऽनु सुहृदः श्रियम् ॥१७३॥ तन्निशम्य वचः स्माह सक्रोधान्धभविष्णुधीः । भूमिगोचरकीटोऽयमरे ! को नाम सोऽर्जुनः ? ॥१७४॥ द्रुममेवाणुनं विद्मः स चेत्कश्चिदिहागतः । तस्योच्छेदाय जागर्ति सैष कौक्षेयको मम ॥१७५॥ मद्दोर्वीर्यानलस्याद्य मणिचूडं दिधक्षतः । भविष्यति ध्रुवं सोऽयमर्जुनः प्रथमेन्धनम् ॥१७६।। तदरे ! सत्वरं गत्वा ब्रूहि त्वं निजमर्जुनम् । अयमायात एवास्मि रणाय प्रगुणो भव ॥१७७॥ इत्युदीर्य स दोर्वीर्यगर्वज्वरितमानसः । अनभिज्ञातदैन्यानि सैन्यानि समवर्मयत् ॥१७८॥ दूतोऽपि वाग्निकारं तमागत्याऽऽख्यत् किरीटिने । रिपोरनात्मनीनेन तेनाभूत्सोऽपि सस्मितः ॥१७९॥ 15 25 १. भयरहितं यथा तथा । २. बाणाः । ३. वाचाऽपमानम् । ४. आत्मनोऽहितेन ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy