________________
[१७७
[१७७
पञ्चमः सर्गः । विद्युद्वेगं जित्वा मणिचूडस्य राज्यार्पणम् ॥]
पार्थोऽपि नातिसंरम्भादनीकं समनीनहत् । मृगोच्छेदेऽपि किं कामं सिंहः संरम्भते क्वचित् ? ॥१८०॥ विद्युद्वेगोऽथ निर्गत्य नगरात्पृतनाभरैः । क्षणादरौत्सीद् बीभत्सुं घनैरिव रविं नभः ॥१८१॥ साक्षेपः प्रतिचिक्षेप पार्थार्कस्तान् सुदुःसहैः । आदायेषमिवेष्वासं मार्गणैः किरणैरिव ॥१८२॥ ततः कार्मुकमारोप्य रोषात्कोपारुणेक्षणः । खेचरः स्वयमारेभे बीभत्सुमभिवषितुम् ॥१८३॥ ववर्ष शरधाराभिरब्दवत् स यथा यथा । प्रकर्षमगमल्लक्ष्मीरर्जुनस्य तथा तथा ॥१८४॥ पाण्डवेयस्य दोर्दण्डचण्डिमानं विलोकयन । भीतचेतास्ततः सोऽभूदिति कर्तव्यविक्लवः ॥१८५॥ काममुत्थातुकामोऽपि मणिचूडो रणाङ्गणे । जिष्णोः सर्वरिपूञ्जिष्णोर्न लेभेऽवसरं क्वचित् ॥१८६।। वीरव्रतविपर्याससम्पन्नतृणलाघवः । पक्षवातैरिव क्षिप्तः क्वापि कौन्तेयपत्रिणाम् ॥१८७॥ विद्यद्वेगो रणक्षोणे: पलायामास रहंसा । संवर्तमारुतावत्तेः कियद्दीपः प्रदीप्यते ॥१८८॥ प्राणत्राणाय सम्भूय बीभत्सुमभयङ्करम् । आगत्य विगलन्मानमानेमुस्तच्चमूचराः ॥१८९॥ मणिचूडं पुरस्कृत्य विजयो विजयोर्जितः । पुरं विवेश पौराणां मनश्चानन्दमेदुरम् ॥१९०॥ प्रविश्य तत्र धात्रीशधाम्नि सत्यप्रतिश्रवः । मणिचूडं पदे सद्यः सोऽभ्यषिञ्चत पैतृके ॥१९१॥ स प्राप्य पुनरात्मीयां सम्पदं सम्मदप्रपाम् । चकाशेऽधिकमम्भोदमुक्तराकामृगाङ्कवत् ॥१९२॥
१. आश्विनमासम् । २. मानरहितं यथा तथा । ३. हर्षस्य प्रपारुपाम् । ४. पूर्णिमाचन्द्रः ।