________________
[१७३
पञ्चमः सर्गः । विद्यासाधनायाम् उपद्रवः ॥]
विलुप्तसत्त्वतत्त्वस्य शात्रवैः समराङ्गणे । नाधुना साधने तासां मम नु क्रमते मतिः ॥१२८॥ सोऽभिधायेति निर्बन्धादाक्षिण्यक्षीरनीरधेः । अनिच्छतोऽपि बीभत्सोर्विद्यास्तास्ताः प्रदत्तवान् ॥१२९॥ विज्ञायाथ विधि विज्ञग्रामणीर्मणिचूडतः । तासां क्रमादुपार्कस्त साधनाय धनञ्जयः ॥१३०॥ स्नानक्रियां वितन्वानः शश्वत् कासारवारिणि । विधाय विधिवत्सर्वां पूर्वसेवां महामनाः ॥१३१।। वशी निविविशे सोऽथ पश्यन् सिद्धि करस्थिताम् । तस्यैव भूभृतः क्वापि कन्दरामन्दिरोदरे ॥१३२॥ युग्मम् । बभूव सर्वकर्मीणः स एवोत्तरसाधकः । विद्याधरकुमारोऽस्य दूरावस्थापितप्रियः ॥१३३॥ बद्धपद्मासनो नासाप्रान्तविश्रान्तलोचनः । पार्थः षाण्मासिकं जाप्यविधिमारब्धवान् सुधीः ॥१३४॥ तस्मिन् मनागसम्पूर्णनिर्माणे जाप्यकर्मणि । आविर्बभूवुः क्रव्यादा व्यादाय मुखमुल्बणम् ॥१३५॥ मांसखण्डानि चर्वन्तः स्वादयन्तोऽसृगासवम् । साट्टहासमटीकन्त' साटोपाः केऽपि तत्पुरः ॥१३६॥ कत्रिकाभिः पुरस्तस्य दारं दारं शवोदरम् । चित्राभिरन्त्रमालाभिः केऽपि हारं वितेनिरे ॥१३७॥ केचिदुत्तुङ्गमातङ्गरूपाः कोपान्धचेतसः । तत्सम्मुखमधावन्त दन्तक्रीडाविधित्सया ॥१३८॥ केऽपि कण्ठीरवीभूय भूयोभूयस्तलं भुवः । घोरक्ष्वेडारवा रौद्रैः पुच्छाघातैरताडयन् ॥१३९॥ विसङ्कटस्फुटाभोगा भुजङ्गमवपुर्भृतः । भोगैरावेष्टयामासुराविष्टाः केऽपि तद्वपुः ॥१४०॥
१. आरभत । २. सर्वकर्मसमर्थः । ३. रुधिरमद्यम् । ४. अचरन् ।