________________
10
२७४]
[पाण्डवचरित्रमहाकाव्यम् । पाण्डवादीनाम् द्यूतक्रीडाः ॥ यदा यस्य जयस्तस्य तदानीं पारिपार्श्वकाः । मोदन्ते स्म रविर्यत्र तत्रैव कमलोत्सवः ॥९०५॥ ताम्बूलं वासरो रात्रिर्भुक्तिपानादिकाः क्रियाः । जगाम विस्मृतिं सर्वं तयो रङ्गेण दीव्यतोः ॥९०६॥ आसीज्जयस्तयोरन्यतरस्याप्युभयोरपि । जज्ञे पराजयोऽप्येवं यावद् द्यूतमभूदृजु ॥९०७|| गान्धारीकुक्षिसूगृयैः शकुनिप्रमुखैस्ततः । कौटिल्यसद्मभिश्छद्मद्यूतं तैरुपचक्रमे ॥९०८॥ अन्धवन्मन्त्रविष्टब्धदृष्टिवद् बद्धपट्टवत् । पतितोऽपि ततो नैक्षि स्वदायो धर्मसूनुना ॥९०९॥ गान्धारस्वामिना पूर्वोपदिष्टात् करकैतवात् । अपातयत्पुनर्जेत्रमेवाक्षं धृतराष्ट्रभूः ॥९१०॥ समूर्द्धन्यमणीन्यङ्गभूषणानि तपःसुतः ।। मरुत्पथ इव प्रातर्भानि सेन्दून्यहारयत् ॥९११॥ कर्णादीनां ततः प्रीतिबीजैरुच्छसितं मनाक् ।
कौशिका हि सहस्रांशुव्यसनस्पृहयालवः ॥९१२॥ कियदेतदिति भ्रातृमण्डली पाण्डुजन्मनः । न विव्यथेऽलिमालेव द्वित्रपुष्पव्यये वने ॥९१३॥ अहारयत्क्रमात्कोशसम्भृतं वसु धर्मसूः । ग्रीष्मर्तुं पिण्डितं चण्डधामेव जलदागमे ॥९१४॥ ततः सन्तापधर्मर्तुरावसत्सुहृदां हृदि । विद्विषामुदमीलंस्तु मनस्याह्लादमल्लिकाः ॥९१५॥ क्रीडारसात्पणीकुर्वन् रथ्यां साश्वीयहास्तिकाम् । अभ्यधीयत सम्भ्रान्तैर्गाङ्गेयाद्यैस्तपःसुतः ॥९१६।। क्रीडामात्राय वां द्यूतमस्माभिर्बह्वमन्यत । सम्प्रत्युन्मत्तमेतत्तु नानुमन्यामहेतमाम् ॥९१७॥ १. धूकाः । २. धनं, पक्षे किरणसमूहम् । ३. रथसमूहम् ।
15
20
25