________________
5
10
15
20
25
३०२]
[ पाण्डवचरित्रमहाकाव्यम् । दुःस्सहवनवासे पाण्डवानां दशा ॥ अथोचे विजयं राजा वत्स कष्टे महत्यपि ।
न स्मर्तव्या त्वया विद्या प्रसिद्ध्येकनिबन्धनम् ॥ २३५॥ सन्तः स्रोतस्विनीस्त्रोतः श्रितानालोक्य वेतसान् । दैवमेवानुवर्तन्ते पुनरुन्नतिकाङ्क्षिणः ॥२३६॥ उपनीतानि पार्थेन कन्दमूलफलान्यथ । भोजयित्वा पतीन् श्वश्रूं पाञ्चाली बुभुजे स्वयम् ॥२३७॥ अथैवं पथि कष्टेन पृथायाः सूनवः पुनः । मध्याह्नं गमयामासुर्मेदुरस्वेदबिन्दवः ॥२३८॥ तृष्णातिशुष्कतालूनामुष्णालूनामनारतम् । पयो दैवीयोऽप्यानीय भीमस्तेषामढौकयत् ॥२३९॥ क्रमेण वारुणीशैलशिरः स्रस्तकरे रखौ । वनमेकमनेकद्रु प्रापुस्ते निरुपद्रवाः ॥ २४०॥ भूरपि त्रासकृद्यत्र रौद्राकारा द्रुमा अपि । मार्गोऽपि कीकसैर्दुर्गः क्रूरा दूरं मृगा अपि ॥ २४१॥ तत्र प्रविष्टमात्राणां तेषामस्तं रविर्ययौ । क्रुद्धो विधिरुपाधत्ते विपदो हि पदे पदे ॥ २४२॥ साम्राज्यं पुनरुज्जृम्भि विभाव्य तमसां तदा । आरोहमवरोहं च विपदां तेऽपि जज्ञिरे ॥ २४३॥ भीषणेऽपि वने तत्र ध्वान्तेनान्धंभविष्णवः । ते विश्रान्तिजुषस्तस्थुर्निशाविश्रामकाम्यया ॥ २४४॥ कङ्केलिपादपस्याधस्ते ध्यातपरमेष्ठिनः । पल्लवैर्भीमविन्यस्तान्स्त्रस्तरानध्यशेरत ॥२४५॥ आपृच्छ्य बन्धून्वात्सल्यादुत्सहिष्णुमनास्ततः । जगाम जलमानेतुं मध्यमः पाण्डुनन्दनः || २४६॥ गव्यूतिमात्रमध्वानमतिक्रम्य स विक्रमी । सारसस्वरनिर्णीतमाससाद पुरः सरः ॥२४७॥
१. अर्जुनम् । २. तथैवपथिकत्वेन० प्रतिद्वये । ३. अतिदुरस्थम् । ४. पश्चिमाचल ।