________________
[६०९
10
चतुर्दशः सर्गः । जरासंधस्य क्रोधः ॥] .
सहोदयव्ययाः पत्त्रपुष्पप्रायास्तरोनिजाः । भृङ्गास्तु बहिरायाताः स्वलोभेनैव सेवकाः ॥२४॥ विष्णोः षाड्गुण्यनैपुण्यं 'देवो वेद स्वयं पुरा । पलायामास यत् कंसं हत्वा जामातरं तव ॥२५॥ तदा हि वाहिनीसिन्धोर्देवस्याभिमुखोऽभवत् । विष्णुनि म निर्मज्जन्केन रक्ष्येत संयुगे ? ॥२६॥ त्वां विज्ञाय बलीयांसमात्मानमबलं पुनः । विष्णुरात्मपरित्राणं पलायनममन्यत ॥२७॥ पारावारोपकण्ठे च नव्यां द्वारवती पुरीम् । प्राप्य देवकृतां दैवमज्ञासीदानुकूलिकम् ॥२८॥ इदानीं तु समासाद्य कोटिशः सुभटान् सुतान् । बान्धवं नेमिनाथं च सोऽप्यागात्सांयुगीनताम् ॥२९।। तदस्याधिक्यमस्मत्तो बलेन च नयेन च । भरतार्धशुभोदर्कस्तस्मान्नायमुपक्रमः ॥३०॥ स्वामिन्नस्माद्दुरारम्भाद्विमृश्याऽऽशु विरम्यताम् । मा भूदभूतपूर्वस्ते चिरादाजौ पराजयः ॥३१॥ निशम्य सोमकस्यैनां गिरं गीतारिविक्रमाम् । अभ्यधान्मगधाधीशः क्रोधारुणविलोचनः ॥३२॥ आः सोमक ! त्वमप्येवं जिह्वां नालोच्य जल्पसि । भरतार्धपतिः क्वाहं ? क्व च गोपोऽब्धिकच्छपः ? ॥३३॥ किं लज्जितोऽसि नोत्कर्षन्मृगेन्द्रान्मृगधूर्तकम् ? । अयमुन्मूल्य गोपालं कुर्वे निष्कण्टकां महीम् ॥३४॥ इत्याक्षिप्य तमुत्तालः कालः प्रत्यवनीभुजाम् । आदिदेश विशामीशः प्रयाणाय पताकिनीम् ॥३५।। अथानीतद्विषदैन्यात्सैन्यान्मगधभूपतेः । एत्याप्तचेतसञ्चाराः शशंसुः कंसविद्विषम् ॥३६।।
15
20
25
१. भवान् । २. भारतार्क० प्रतिप्रय० ।