SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ६०८] [ पाण्डवचरित्रमहाकाव्यम् । दूतस्य कथनम् ॥ ततोभ्यधत्त भूपालः किञ्चित्सोमक ! पृच्छ्यसे । ब्रूहि गोपः स किंरूप: ? किंबल : ? किन्नयोऽपि वा ? ॥११॥ वक्तुं प्रचक्रमे सोऽथ यथादृष्टं निगद्यते । विदध्यान्मयि देवश्चेन्नाप्रसादस्पृशो दृशः ॥१२॥ वपुष्मदिव शोण्डीर्यमुत्साहो देहवानिव । सङ्गताङ्ग इवानङ्गः स गोपो देव ! रूपतः ॥१३॥ तद्दर्शनादरीणां च नारीणां च पदे पदे । आत्मविस्मारकः कोऽपि वेपथुः प्रथतेतमाम् ॥१४॥ न देवस्य समः कश्चित्सेनया चतुरङ्गया । किन्तु शूराः सगोत्राश्च सर्वेऽत्यल्पेऽपि तद्वले ॥१५॥ योऽस्य बन्धुः कनिष्ठोऽस्ति समुद्रविजयात्मजः । अरिष्टनेमिर्भगवान् सोऽरिष्टं द्विष्टभूभुजाम् ॥१६॥ किं ब्रूमो विक्रमं तस्य स्वकीये लीलयैव यः । दोर्दण्डशिखरे धात्रीं छत्रीकर्तुमपि क्षमः ॥१७॥ यस्तु ज्यायांस्तयोर्बन्धुर्बलदेव इति श्रुतः । अपूर्वः पूर्वनष्टानां वैरिणां शरणं रणे ॥१८॥ ततो वैरिवरूथिन्यामेतेऽतिरथयस्त्रयः । तदीयतनुजन्मानः कोटिशस्तु महारथाः ॥१९॥ कृतज्ञास्तनयाः पाण्डोरुड्डामरतरौजसः । प्राणैरपि प्रियं कर्तुं समीहन्तेऽधुना हरेः ॥२०॥ तारकैरिव नः सैन्यैः सूर्याचन्द्रमसाविव । तेजस्विनौ सहिष्येते कथं भीमार्जुनौ युधि ? ॥२१॥ उत्पातपवनेनेव रणे कीचकवैरिणा । क्षिप्ताः पांशुचयक्षेपं प्रेक्षिताः कैर्न कौरवाः ? ॥२२॥ आस्माकीनध्वजिन्यां तु त्वमेकोऽतिरथिः परम् । येऽप्यन्ये सन्ति राजन्यास्तेऽपि नैव निजास्तव ॥ २३॥ १. प्राप्तशरीरः । २. 'अपूर्वपूर्व'० प्रतित्रय । ३. भीमेन ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy