SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ ६३२] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवकृतानि धर्मकृत्यानि ॥ यात्रां स सूत्रयामास समस्तजिनवेश्मसु । सर्वद्वारमुदारा हि यतन्ते सुकृतार्जने ॥३२९॥ तत्रस्थ एव नाशिक्ये स श्रीचन्द्रप्रभप्रभोः । अचीकरत्सदाचारपूतः पूजामहोत्सवम् ॥३३०॥ इति सुचरितैस्तैः स्तैः सिक्त्वा सुधा इव बान्धवैः परमुपचयं पाण्डोः सूनुर्निनाय नयद्रुमम् । स च निरुपमानन्दस्यन्दि क्षणात्सुषुवेतमामखिलनृपतिश्लाघ्यं पुण्यं यशश्च फलद्वयम् ॥३३१॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये जरासंधवधवर्णनो नाम चतुर्दशः सर्गः ॥१४॥ 10
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy