________________
10
[ पाण्डवचरित्रमहाकाव्यम् । गङ्गावृत्तान्तः ॥ एषाऽप्युवाच यस्तात मदुक्तं नातिवर्तते । सुरूपेणापि किं भर्चा वचोऽतिक्रमकारिणा ? ॥३७॥ व्यवस्थयाऽनयाऽनल्पे जहना नृपसूनवः । एतदर्थे वृताः किं च स्त्रीवशत्वं न मन्य[न्व]ते ॥३८॥ दौर्मनस्यमथैतस्याः किमप्याविरभूत्तथा । धर्माय स्पृहयामास यथैकस्मै दिवानिशम् ॥३९॥ चारणश्रमणात्प्राप्य दुरापं धर्ममार्हतम् ।। ततःप्रभृति सौधेऽस्मिस्तस्थुषी जिनमर्चति ॥४०॥ जिनार्चनकृतार्घा[A]नि लूनान्यपि लताग्रतः । अद्यैतस्याः फलन्ति स्म कुसुमानि मनीषितम् ॥४१॥ यदुद्यानेऽत्र पूर्वेद्युस्तातेन सह जह्वना । एत्य नैमित्तिकः सत्यवाणिरेनामवोचत ॥४२॥ भद्रे ! भद्रंकरादस्मात्सिद्धं धर्मात् तवेप्सितम् । मृगानुपदिक: प्रातः पुमानेकः समेष्यति ॥४३॥ मनोऽभिरुचितः पुत्रि ! स ते भर्ता भविष्यति । हस्तिनापुरभूपालं तं तु जानीहि शान्तनुम् ॥४४॥ तदुक्तिश्रवणादद्य प्रासादशिखरस्थयोः । आवयोर्भवतो मार्ग पश्यन्त्योः सिद्धमीप्सितम् ॥४५॥ अथोचे नृपतिर्गङ्गां मृगो मे मुगलोचने ! । महोपकारी येनासि दर्शिता नेत्रकौमुदी ॥४६॥ नानोपायैर्जनो लक्ष्मीमखिलोऽप्यभिलष्यति । किं ब्रूमस्तस्य यमियं स्वयमेवाभिलाषुका ॥४७॥ त्वद्वचोऽतिक्रमत्यागः प्रियस्य हितहेतवे । वैद्योपदेशनिर्माणं रोगशान्त्यै हि रोगिणः ॥४८॥ दण्डोऽयं पुण्डरीकाक्षि ! त्वद्वचोऽतिक्रमेऽस्तु मे । यत्तदैव परित्यागं कुर्वीथाः सर्वथा मम ॥४९॥
15
25
१. वांछितम् । २. यं जनम्, इयं लक्ष्मीः । ३. प्रियहेतवे इतिप्रत्यन्तरपाठः ।