SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ [३२७ सप्तमः सर्गः । कुन्त्याः परिदेवनम् ॥] इदं विश्वजनीनेन मत्प्राणत्राणकाक्षिणा । ह हा हा दुःश्रमं(वं) तेन त्वद्भात्रा कर्म निर्ममे ॥५६२॥ प्रणन्तुं कुलदेवीभ्यो यद्गतोऽस्मि दुनोति तत् । . तत्रान्तरे महात्माऽसौ गत्वा रक्षोमुखेऽपतत् ॥५६३॥ अथोवाच तपःसूनुः सूनृतैकनिकेतनम् । मा विषीद महाभाग पर्याप्तं परिदेवितैः ॥५६४॥ न जातु यातुधानेन मद्वन्धुः परिभूयते । तमस्काण्डेन चण्डांशुः किं कदाऽपि विलुप्यते ? ॥५६५॥ भीमस्य भुजपाशेन लीलयाऽपि निपीडितः । कृतान्तस्यान्तिकं गन्ता बको बक इव ध्रुवम् ॥५६६।। इति तस्मिन् वदत्येव मुक्तसूत्कारमम्बरात् । पपात मुण्डमुच्चण्डगण्डशैलोपमं पुरः ॥५६७।। चकम्पे काश्यपी शैलाः पेतुर्यस्मिन्निपेतुषि । तत् किमेतदिति क्षोभात्ते प्रेक्षन्त मुहुर्मुहुः ॥५६८।। भीमस्य प्रथितैस्तेऽथ चिलैनिश्चिक्यिरे शिरः । तदैव मुक्तकण्ठं च सर्वे परिदिदेविरे ॥५६९॥ चक्रन्द नन्दनः पाण्डोायानुज्झितधीरिमा । हा ! वत्स ! विश्वसाधार ! हा ! हिडम्बविडम्बन ! ॥५७०॥ अवधीस्त्वं नरव्याघ्र ! पुरा राक्षसकुञ्जरान् । किमिदानीं बकेनापि लम्भितोऽसि दशामिमाम् ? ॥५७१॥ बकं हत्वा ध्रुवं पार्थो विधाता वैरयातनाम् । त्वयाऽधुना विमुक्तास्तु भविता स्मः कथं वयम् ? ॥५७२॥ सुखं निद्रायमाणानामतिश्रान्तिजुषां पथि । को नाम यामिकोऽस्माकं भविष्यति विना त्वया ? ॥५७३॥ प्रचण्डतरसाऽस्माकमगाधेऽध्वमहाम्बुधौ । उपात्तोदात्तकाष्ठेन वत्स ! पोतायितं त्वया ॥५७४।। 15 20 25 १. सत्यैकगृहम् । २. शोकैः । ३. त्तोद्योत० त्तोद्यत० प्रत्यन्तरे ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy