SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ३४२ ] [ पाण्डवचरित्रमहाकाव्यम् । द्वैतवने प्रियंवदस्यागमनम् ॥ द्रौपद्या च कलत्रेण कुन्त्या मात्रा च पाण्डवाः । कृतार्थमानिनः प्रापुः सुखं राज्यश्रियोऽधिकम् ॥३७॥ प्रेयोभिस्तैस्तथा श्वश्र्वा मेने सानन्दमानसा । निजामप्रच्युतां राज्यसंपदं द्रुपदात्मजा ॥३८॥ चक्रे धर्मसुतो बन्धुसेवाहेवाकरञ्जितः । हस्तिनापुरसंवासात्प्रवासमपि तं वरम् ॥३९॥ अजस्रसेवावसरं प्राप्य पूज्ये सहोदरे । चत्वारोऽपि कनीयांसः कृतार्थं जन्म मेनिरे ॥४०॥ अन्यदाऽन्तस्तरुश्रेणि दिशत्सु किशलश्रियम् । रवे करेषु भूपालः प्रेभातस्थानमभ्यगात् ॥४१॥ वेद्यां वेत्रासनस्थस्य भूपतेः पदपङ्कजम् । अङ्कमारोप्य भीमेऽथ संवाहयति भक्तितः ॥४२॥ नृपान्तिकनिषण्णायाः कुन्त्या वचनवीचिषु । अर्पितश्रोत्रपात्रायां देव्यां द्रुपदजन्मनि ॥४३॥ सहदेवे महीभर्तुरातपत्रविडम्बिनीम् । स्वप विनयाधारे धारयत्येकतः स्थिते ॥४४॥ नकुले चालयत्याराच्चामरोपममञ्चलम् । नृपस्येत्यनुजोपास्तिराजिन्यां राज्यसम्पदि ॥४५ ॥ वेत्रदण्डोपमं पाणौ कोदण्डं धारयन्दृढम् । आयान्तं कथयामास पान्थमेकं धनंजयः || ४६ ॥ पञ्चभिः कुलकम् । व्यापार्याऽम्भोजसोदर्यां दृशं दूरे महीपतिः । उवाच रभसाद्वत्स ! किं नासौ स्यात् प्रियंवदः ॥४७॥ अथ कृष्णा विहस्याऽऽह क्व नामात्र प्रियंवदः ? | सोऽप्यभाग्यः किमस्मद्वत् किं ? वाऽस्माभिः करिष्यति ? ॥४८॥ ततो विलोकयामासुस्ते सर्वे पुरतो दिशि । क्रमादभ्यर्णमायातस्तैर्निश्चिक्ये प्रियंवदः ॥ ४९ ॥ १. किशलं पल्लवो- अभि० ११२३ । २. प्रात: कालसभाम्, यदि वा कान्तियुक्तसभाम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy