________________
[३४१
अष्टमः सर्गः । द्वैतवने पाण्डवानां नानाविधक्रीडा ॥]
विदित्वाऽतिसुलभ्यानि कन्दमूलफलान्यथ । विदधुर्वसतिं तत्र कानने पाण्डुसूनवः ॥२४॥ ते वन्येनापि वेषेण वहन्ति स्म श्रियं पराम् । त्यजन्ति मणयस्तेजस्त्रपुणोपहिता हि किम् ? ॥२५॥ भीमो नवनवैर्वन्यैराहारैः सुमनोहरैः । लीलयैव समानीय(तैः) प्रीणयामास बान्धवान् ॥२६॥ दुकूलकोमलैः स्नेहात् सहदेवो दिवानिशम् । वल्कलोपायनैर्नव्यैरुपचक्रे कुटुम्बकम् ॥२७॥ कृत्वा पलाशैः पालाशैरुटजं विकटाजिरम् । भक्ति चक्रे कुटुम्बस्य नकुलः स कुलोचिताम् ॥२८॥ क्षुद्रोपद्रवकर्तृणां निधनाय धनंजयः ।। कुण्डलीकृतकोदण्डस्तस्थौ जाग्रदहर्निशम् ॥२९॥ स्मरन्ती जिनपादानां दीने दुःस्थे दयावती । शान्त्यै सुतानां धाणि कुन्ती कर्माणि निर्ममे ॥३०॥ परमेष्ठिस्मृतौ निष्ठां ग्राहितास्तनयास्तया । अनारतमजायन्त तन्मयीकृतचेतसः ॥३१॥ व्यापिप्रिये तथा कृष्णा सर्वेषु गृहकर्मसु । यथाऽतीव तदा तेषां मेधिता गृहमेधिता ॥३२॥ प्रियामेकैकशस्तेऽपि कुसुमाभरणैर्नवैः । प्रेम्णाऽलञ्चक्रिरे तत्र वने सर्वर्तुशालिनि ॥३३॥ सर्वर्तुसम्भवैः पुष्पैः स्वयं कान्तैरलङ्कृता । विरेजे द्रौपदी साक्षाद् ऋतूनामिव देवता ॥३४॥ पुलिन्दप्राभृतैर्दृब्धं कुम्भिकुम्भोत्थमौक्तिकैः । हारं मनोहरं भीमः प्रेयसी पर्यधापयत् ॥३५॥ विनयात्तनयानां च स्नुषायाश्चातिनिस्तुषात् । सस्मार राजसौख्यानां नैव कुन्ती कदाचन ॥३६॥ १. पर्णैः । २. वृद्धिंगताः ।