SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 10 ३४०] _ [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां द्वैतवने गमनम् ॥ तेषां भीमोऽभवद्दीपो निशि मार्गप्रकाशकः । विद्याऽनवद्या तस्यापि चाक्षुषी करदीपिका ॥११॥ स्कन्धारोहार्थनाभङ्गजागरूकरुषि प्रिये ।। कृष्णा चचाल पश्यन्ती वलितग्रीवमग्रतः ॥१२॥ अतिश्रमात्स्वयं भूत्वा भर्तुः कण्ठावलम्बिनी । पतिप्रणयभङ्गस्य प्रायश्चित्तं चकार सा ॥१३॥ आलिङ्गनोपदादानात्सा तूष्णीमेव तस्थुषी । आदेशातिक्रमक्रुद्धमनुनीतवती पतिम् ॥१४॥ वक्षो वक्षोजकलशैर्लसत्प्रेमरसोर्मिभिः । निषिच्य कृष्णया पत्युस्तापः सर्वोऽप्यपाकृतः ॥१५॥ तस्या निषेधपारुष्यमकुर्वाणो वृकोदरः । नितान्तमुदिताकारश्चकार गरिमोचितम् ॥१६॥ मारुतिर्मातरं स्कन्धे बलादारोप्य दक्षिणे । प्रियामारोपयद्वामे क्रमाभिज्ञा हि तादृशाः ॥१७॥ तदा पत्तीयितं क्वापि क्वापि तेषां सखीयितम् । सूपकारायितं क्वापि क्वापि तेन रथायितम् ॥१८॥ भीमसाहायकध्वस्तसमस्ताध्वपरिश्रमाः । अहर्दिवं वहन्तस्ते दीर्घमध्वानमत्यगुः ॥१९॥ क्रमेण रेणुदिग्धाङ्गास्ते मलीमसवाससः । ययुर्वैपुल्यनिर्लुप्तद्वैतं द्वैतवनं वनम् ॥२०॥ कुत्रापि कुररी-कोक-कोकिला-कुलमञ्जुलम् । कुत्रापि वृक-शार्दूल-शृगाल-व्यालसङ्कुलम् ॥२१॥ क्वचिच्चम्पक-पुंनाग-नाग-केसर-भासुरम् । क्वचिज्जरत्तरुक्रीडधूक-घूत्कारदारुणम् ॥२२॥ स्वाध्यायध्वनिवाचालतापसाश्रममेकतः । द्विप-द्वीपि-वधक्रुद्धव्याधसम्बाधमन्यतः ॥२३।। चतुर्भिः कलापकम् । 15 25 १. विस्तारेण नाशितः द्वैतभावो येन तत् । २. मङ्गलम् प्रति० । ३. संकटम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy