SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ [२४५ षष्ठः सर्गः । दमयन्त्याः विलापः ॥] यश्चूतो मत्प्रियः सोऽयं राज्यं पुष्पफलादिकम् । तद्भोगश्च फलास्वादः षट्पदाश्च परिच्छदः ॥५२१॥ मूलादुन्मूलनं यच्च चूतस्य वनदन्तिना । मदीयप्रेयसो राज्याद् भ्रंशनं कूबरेण तत् ॥५२२॥ यच्चाहं पतिता चूतात् प्रियेण विरहः स मे । तत्स्वप्नेनामुना नूनं वल्लभो दुर्लभोऽधुना ॥५२३॥ इत्यालोच्य ययौ मूर्छा दुःखसम्भारनिर्भरा । उच्चैश्च प्राप्तचैतन्या रुरोद व्यलपच्च सा ॥५२४।। हा ! नाथ ! किं तवाभूवं हताऽहं भारहेतवे ? । स्थूले अपि निजे शृले भाराय वृषभस्य किम् ॥५२५॥ न दृष्टः क्वाप्ययं पन्थाः सात्त्विकानां विवेकिनाम् । यदीदृशि वने पाणिगृहीती त्यज्यते प्रिया ॥५२६॥ नैष ते यदि वा दोषो मत्कर्मैवापराध्यति । भवेन्मतिविपर्यासस्त्वादृशामपि किं क्वचित् ? ॥५२७।। जल्पं जल्पमितिप्रायं तारं पूत्कुर्वती मुहुः । अरोदयद्वने भैमी श्वापदान् पादपानपि ॥५२८।। पटप्रान्ते चिरात्कान्यप्यक्षराणि निरीक्ष्य सा । वाचयामास सानन्दं दध्यौ चान्तःस्मिताशया ॥५२९।। दिष्ट्याऽद्याप्यस्मि तच्चेत:केतकीकाननालिनी । ददौ मे गमनाऽऽदेशं यत्स्वयं लिखिताक्षरैः ॥५३०॥ तन्न्यग्रोधाध्वनाऽऽनेन पितुर्वेश्म व्रजाम्यहम् । नारीणां पतिशून्यानां पितैव हृदयातिहत् ॥५३१॥ पतिं विना तु तद्गेहे वसन्त्या निस्तनूरुहः । साव्या अपि कुरङ्गाक्ष्याः पराभूतिः पदे पदे ॥५३२॥ इत्यालोच्य पितुर्गेहं प्रत्यचालीन्नलप्रिया । कांदिशीका दृशौ दिक्षु प्रक्षिपन्ती मुहुर्मुहुः ॥५३३॥ १. 'निवसन्त्यास्तनुरुहः' प्रतिद्वयपाठः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy