SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 5 २४६] [पाण्डवचरित्रमहाकाव्यम् । सार्थेन सह दमयत्याः मिलापः ॥ दर्भसूचिव्यथोद्भूतशोणितारुणितक्रमा । पाटितोभयजङ्घा च क्षुद्रकैर्बदरीवणैः ॥५३४॥ मलीमसांशुका स्वेदमेदुरा रेणुरूषिता । विकीर्णकुन्तला वक्त्रमभितस्तरलेक्षणा ॥५३५।। प्रेयोविरहपीडाभिर्निगीर्णनिखिलव्यथा । दरिद्रस्त्रीव सा मार्गे त्वरितं त्वरितं ययौ ॥५३६॥ त्रिभिर्विशेषकम् । जाङ्गलीमिव भोगीन्द्राः सिंहीमिव वनद्विपाः । वह्निज्वालामिव व्याघ्रास्तां सतीं वीक्ष्य दुद्रुवुः ॥५३७॥ यान्ती चाचिन्तयद्यावत् सार्थः कश्चिद्भवेद्यदि । तेन साकमरण्यस्य पारमस्य व्रजाम्यहम् ॥५३८।। तावत्पुरः पराभोगभासुरं लोकसङ्कलम् । सङ्कटं शकटवातैः सार्थं कञ्चिदुदैवत ॥५३९॥ युग्मम् । तमासाद्याभवद् भैमी यावत्स्वस्थमना मनाक् । तावत् स रुरुधे हक्कामुखरैर्दस्युभिः क्षणात् ॥५४०॥ सा तानूलभुजाऽवादीदरे रे ! यात तस्कराः ! । आरम्भोऽस्मिन् मया त्राते सार्थेऽनर्थफलो हि वः ॥५४१।। तामवज्ञाय भूतात्तामिव वातकिनीमिव । यदा लुण्टयितुं सार्थस्तैर्बलादुपचक्रमे ॥५४२।। ध्वस्तद्विषदहङ्कारान्हुङ्कारान्साऽमुचत्तदा । सिंहीरवैरिवामीभिस्ते कुरङ्गा इवानशन् ॥५४३।। ततो नः पात्यसौ नूनं काऽप्यस्मत्कुलदेवता ।। इति सार्थपतिर्भक्त्या तां ससार्थजनोऽनमत् ॥५४४॥ पृच्छति स्म च कल्याणि काऽसि त्वं महिमैकभूः । अस्मिन्नेकाकिनी किंवा वने भ्राम्यसि निर्जने ? ॥५४५॥ 25 ततोऽस्मै बान्धवायेव भारत्या दैन्यशून्यया । भीमभूरानलद्यूतान्निजामकथयत्कथाम् ॥५४६।। १. निगीर्णा-अन्तर्भाविता निखिला व्यथा यस्याः सा । २. जाली विषविद्या । ३. 'पुराभोग' प्रतित्रये । 15 20
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy