SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ [२४७ 10 षष्ठः सर्गः । राक्षसस्य मेलापः तस्य तुष्टता च ॥] रक्षणान्नलपत्नीत्वज्ञानाच्चैष विशेषतः । प्रीतिमन्तर्वहन्भैमी निन्ये पटकुटी निजाम् ॥५४७॥ स्नानभुक्त्यादिना तत्र हृतश्रान्तिमधारयत् । स तैस्तैरुपचारैस्तामाराध्यदेवतामिव ॥५४८॥ अथ प्रववृते प्रावृड्गर्जामुरजनिस्वनैः । जनेभ्यः शिखिनां नृत्तं दर्शयन्ती वने वने ॥५४९॥ ततो मुशलधाराभिः पुष्करावर्तकोपमाः । विरामरहितं मेघास्त्रिरात्रं ववृषुस्तराम् ॥५५०॥ तदा शकटसंचारभङ्गमञ्जरितोर्जितः । चिक्रीड विपिने पङ्कः क्षोभयन् पथिकव्रजान् ॥५५१॥ चिरावस्थानमाशङ्क्य सार्थस्य नलवल्लभा । केनाप्यविदिता वृष्टिपर्यन्ते निर्ययौ ततः ॥५५२॥ यान्ती च पुरतो रौद्रमञ्जनाचलसोदरम् । फेत्कारनिर्यदास्योल्कानिरस्तसतडिद्घनम् ॥५५३।। नरास्थिभूषणं दंष्ट्राकरालं कर्चिकाकरम् । साक्षादिव यमं भैमी कञ्चिदैक्षिष्ट राक्षसम् ॥५५४॥ युग्मम् । भाषते स्म स तां भीतिकल्लोलतरलेक्षणाम् । क्व यासि ? भक्षयिष्यामि त्वामेष क्षुधितश्चिरात् ॥५५५।। ततः सौष्ठवमालम्ब्य जगाद नलगेहिनी ।। निशम्य मगिरं कुर्यास्तुभ्यं यदिह रोचते ॥५५६॥ न नाम परमार्हत्याः किञ्चिन्मृत्युभयं मम । मृत्योर्हि सम्भृतानेकसुकृतो नाभिशङ्कते ॥५५७॥ किन्तु मामनिशं पूतमानसां परमेष्ठिभिः । पराङ्गनां स्पृशन्नेव भद्र ! यास्यसि भस्मसात् ॥५५८।। राक्षसस्तामवष्टम्भमयीमाकर्ण्य तगिरम् । ऊचे कल्याणि ! तुष्टोऽस्मि सत्त्वेनैव तवामुना ॥५५९॥ 15 20 25 १. 'लक्षणा०' प्रतिद्वये । २. माराध्यन् देव० प्रतित्रये । ३. उल्का-तेजोविशेषः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy