SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ ८२२] [ पाण्डवचरित्रमहाकाव्यम् ॥ १२/२७९ १२ / २८१ १२/२८४ भानुं जानाति न ध्वान्तश्चक्रवालगिरेः परः ॥ किं न तिग्मांशुवर्गीणा ग्रावाणोऽप्यग्निवर्षिणः ? ॥ स्थवीयानपि दम्भोलेर्भूधरः किल कीदृशः ॥ वह्निरिन्धनकूटेषु तपनस्तिमिरोर्मिषु । वीरश्च वैरवारेषु स्वाधिकेष्वपि शक्तिमान् ॥ पृष्ठस्थे किमु घर्मांशौ न घ्नन्ति घृणयस्तमः ॥ मेरुमुज्झति किं शैलान्मज्जयन्प्रलयार्णवः ॥ वीरा हि प्रियसङ्ग्रामा न नाम चिरकारिणः ॥ प्रियाणां च रिपूणां च सविधे हि समागमे । सारङ्गाक्ष्यश्च शूराश्च बिभ्रते परमां मुदम् ॥ नियोज्येषु प्रभोः प्रीतिर्न भवत्यफलेग्रहिः ॥ राजता राजते चन्द्राद्विपरीतैव भूभृताम् । प्रणयादाश्रितं यत्ते मित्रमेवोपकुर्वते ॥ कृतसाहायकश्चन्द्रवसन्तमलयानिलैः । मुनीनामपि चेतांसि किं न मथ्नाति मन्मथः ? ॥ धराऽभ्युद्धारधौरेयः को नामान्यः फणीश्वरात् ? ॥ क्षत्रियाश्च रिपुक्षेपं न क्षमन्ते कदाचन ॥ तमोगृह्यान्निगृह्णाति ग्रहान् किं न ग्रहाग्रणीः ॥ उदात्तप्रकृतीनां तु शोकः स्तोकतरस्थितिः ॥ परार्थ एव हि स्वार्थः प्रथते पृथुचेतसाम् ॥ अनुत्तरेषु सम्भूतिर्न सम्यग्दर्शनं विना ॥ सुरसिन्धुसरोजानां व्यभिचारि न सौरभम् ॥ विनयो विनयार्हेषु कीर्तिमावहते पराम् । रामे नम्रस्य सौमित्रे: पश्याद्यापि कियद्यश: ? ॥ विग्रहं हि निषिध्यन्ति बुधाः सार्धं बलाधिकैः ॥ नीतिमान्नतिमानेव सञ्जायेत बलीयसि । धावमाने धुनीपूरे नमन्नन्दति वेतसः ॥ उद्वेलो हि महाम्भोधिः सर्वान् प्लावयते गिरीन् ॥ शोच्याः किं नाम वीराणां रणार्जितसुरश्रियः ॥ विपर्येति प्रतिज्ञा तु कर्हिचिन्न महात्मनाम् ॥ १२/२८५ १२/२९३ १२/२९५ १२/३२३ १२ / ३२५ १२/३२६ १२ / ३४० १२/३५३ १२/३६७ १३/२७ १३/२८ १३/१०२ १३/२०८ १३/२५५ १३/२५६ १३/२५८ १३/२६२ १३/२६४ १३/३६० १३/३८६ १३ / ४२६
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy