________________
5
10
15
20
25
६७४]
[ पाण्डवचरित्रमहाकाव्यम् । श्रीनेमिनाथस्य देशना ॥
भवारण्यभ्रमिक्लान्तविश्वविश्रामपादपाः । सन्तु मे भवतः पादाः कल्याणफलदायिनः ॥५०॥ इत्यभिष्टुत्य साष्टाङ्गमानन्दाश्रुकणान् किरन् । श्रीमन्नेमिजिनाधीशं नमति स्म युधिष्ठिरः ॥५१॥ कदम्बमुकुलस्थूलरोमाञ्चकलितस्ततः । पितृबन्धुजनैः सार्धं सोऽनुशक्रमुपाविशत् ॥५२॥ अथ संसारसंतापनवकादम्बिनीं विभुः । आरेभे त्रिजगद्दत्तशर्माणं धर्मदेशनाम् ॥५३॥ अहो किमप्यपारेयं संसाराख्या महाटवी । अनन्तेनापि कालेन लङ्घन्ते यां न जन्तवः ॥५४॥ पूर्णायामपसिद्धान्तक्षारनीरैरनेकशः ।
एक एव सुधाकूपस्तस्यामस्ति सदागमः ॥ ५५ ॥ कथञ्चन कणेहत्य तस्मिन् पिबति यः पयः स एव यदि नामास्याः पारे शिवपुरं व्रजेत् ॥५६॥ स तु सम्यक्त्वसंज्ञस्य गिरेरतिदवीयसः । वर्तते क्वापि दुष्प्रापे गह्वरे वासनाह्वये ॥५७॥ प्रमादालस्यमान्द्यादिवल्लिव्यूहतिरोहितः । वीक्ष्यते न महाकूपो मन्दभाग्यैः कदाऽप्यसौ ॥५८॥ केचिदाप्तोपदेशेन प्राप्य तं पुण्यशालिनः । तदीयरसमाकण्ठं स्वादयन्ति सुधोपमम् ॥५९॥ तन्निर्गतेन सद्ध्याननाम्ना सरलवर्त्मना । कालेनाल्पीयसा मुक्तिपुरमासादयन्ति ते ॥ ६० ॥ किं चाज्ञानादिवृत्तान्तं तत्राटव्यां विसङ्कटम् । अतिनेदीय एवास्ति मिथ्यात्वाख्यं महासरः ॥६१॥ ककुप्कूलङ्कषैस्तैस्तैरज्ञानसलिलोर्मिभिः । ह्रियन्ते सर्वदा तेन केषां नाम न दृष्टयः ? ॥६२॥
१. सुघाञ्जनम् ।