________________
[६७३
सप्तदशः सर्गः । युधिष्ठिरकृता श्रीनेमिजिनस्तुतिः ॥]
जय दुस्तरसंसारप्रान्तरप्रान्तपादर्प ! । जयान्तरतम:स्तोमनिस्तक्षणनभोमणे ! ॥३७॥ समस्तत्रिजगत्संपत्संपादनपटीयसी । नृणां त्वच्चरणाम्भोजभक्तिः कल्पलतायते ॥३८॥ त्वत्पादपादपच्छायां क्लान्तिच्छिदमुपेयुषाम् । आधिव्याधिभवस्तापः प्रलयं याति जन्मिनाम् ॥३९॥ भवदावानलज्वालाप्रतप्तस्य मम प्रभो ! । भवन्मूर्तिः सुधावर्तिर्दिष्ट्या दृष्टिपथं गता ॥४०॥ त्वन्नाममन्त्रमश्रान्तं स्मरेयुर्जन्मिनो यदि । सम्भोगः सम्पदा सद्यः स्वादुः प्रादुर्भवेत्ततः ॥४१॥ त्वत्पदाम्भोरुहद्वन्द्वसेवाहेवाकशालिनीम् । जगन्नाथ ! मनोवृत्तिं नित्यमीहे निजामहम् ॥४२॥ त्वमूर्तिर्यदि जागर्ति रोगार्तिहरणक्षमा । मम चित्ते जगन्नाथ ! प्रार्थये किमतः परम् ॥४३॥ कार्य मे प्रभुभिर्लब्धे त्वयि नेतरि नेतरैः । कल्पाघ्रिपं परित्यज्य कः करीरं समाश्रयेत् ? ॥४४॥ तव क्रमरजोराजिर्येषां भालमभूषयत् ।। नरेन्द्राहीन्द्रदेवेन्द्रश्रियस्तेषां वशंवदाः ॥४५॥ एवं नाम निरीहत्वमुरीचक्रे त्वया विभो ।। यथा पराञ्चितं चेतः शिवानुसरणेऽपि ते ॥४६॥ युक्तं यन्नाभवत्किञ्चित्समुद्रविजयोऽपि ते । गाम्भीर्यमुन्नतत्वं च यस्य विश्वातिवर्तिनी(हि) ॥४७॥ स्वामिन् ! राजीमतीत्यागाज्ज्ञात्वाऽपि स्त्रीपराङ्मुखम् । यत्त्वां काङ्क्षति मोक्षश्रीस्तत्ते सौभाग्यसौरभम् ॥४८॥ यद्वाऽहं तव को नाम सामस्त्येन गुणस्तुतौ । विश्वातिक्रान्त एवासि ब्रवीमि किमतः परम् ? ॥४९॥
१. प्रान्तरम् - अरण्यम् । २. सुधाञ्जनम् ।