________________
[६७५
सप्तदशः सर्गः । श्रीनेमिनाथस्यदेशना ॥]
तत्पर्यन्तेषु सच्छायं विषयद्रुमकाननम् । अशेषजगदाकर्षि तत्किमप्यस्ति दुस्त्यजम् ॥६३।। मूढबुद्धिर्यदासाद्य सर्वेन्द्रियमनोरमम् । मुक्तिपू:पथपान्थोऽपि न पुरो गन्तुमीहते ॥६४॥ विकस्वरतरं तत्र कामिनीनलिनीवनम् । यत्पुनर्वर्तते तस्य किं नाम ब्रूमहे वयम् ? ॥६५॥ ये ते कामादयस्तत्र खेलन्ति जलपत्रिणः । ते हरन्ति झगित्येव कस्य नाम न मानसम् ? ॥६६॥ ततोऽस्मिन्सरसि स्नात्वा निपीय च भृशं पयः । मूढास्तान् विषयाख्यान्ये श्रयन्ते तीरभूरुहः ॥६७।। तेष्वसाध्यतमः सर्वमान्त्रिकैर्निरवग्रहः । प्रेमनामा महाभूतस्तानाविशति तत्क्षणात् ॥६८॥ तेनाविष्टास्ततस्तेऽमी विमुञ्चन्ति त्रपांशुम् । विद्विषन्ति हितेभ्योऽपि गुरूनप्यवमन्वते ॥६९॥ असंबद्धानि जल्पन्ति दीनतां परिचिन्वते । तस्यामटव्यां सर्वस्यां भ्रमन्ति च निरन्तरम् ॥७०।। भ्राम्यतां च सदा तेषां कषायपरिमोषिणः । हरन्ति धर्मसर्वस्वं निःशङ्ख प्रहरन्ति च ॥७१॥ रागकेसरिणा द्वेषकरिणा च पदे पदे । कदर्थ्यन्ते तथा किञ्चिद्यथा वाचामगोचरः ॥७२॥ एवमस्यां महाटव्यां सञ्चरन्तो निरङ्कुशम् । सा काचिदापन्नास्त्येव यां लभन्ते न तेऽङ्गिनः ॥७३॥ ततः संत्यज्य दूरेण तन्मिथ्यात्वमहासरः । तत्सदागमकूपस्य पयः पिबत हे जनाः ॥७४॥ येन गच्छत निर्बाधसौख्यसम्भारभासुराम् । शश्वदुज्जागरज्योतिर्मयीं शिवपुरी जवात् ॥५॥ इत्याकर्ण्य सुधासिन्धुं भगवद्देशनागिरम् । प्रत्यबुध्यन्त के नाम न प्रत्यासन्नमुक्तयः ? ॥७६॥