________________
[४५१
एकादशः सर्गः । कृष्णेन प्रेषितस्य दूतस्य हस्तिनापुरे गमनम् ॥]
वार्तयन्त्योस्तयोरेवमतिक्रम्य भुवं क्रमात् । आवासान्दापयामास द्वारकाद्वारि धर्मजः ॥११॥ दशाप्येत्य दाशार्हाः श्रीसमुद्रविजयादयः । प्रणेमुः प्रणयात्तत्र कुन्ती सोत्कण्ठचेतसः ॥१२॥ मातुलानतुलस्नेहविक्लवान् विस्मृतक्लमाः ।। प्रीतिपर्यश्रुनेत्रास्तान्नमस्यन्ति स्म पाण्डवाः ॥१३॥ अथाभ्यधुर्दशार्दास्तान्पुराऽस्माभिः किरीटिने । ईयुषे तीर्थयात्रातः सुभद्रा प्रतिपादिता ॥१४॥ इदानीं सन्तु युष्माकं शेषाणामप्युपायनम् । लक्ष्मीवती-वेगवती-विजया-रतयः सुताः ॥१५॥ इत्युदीर्य प्रहृष्टैस्तैः प्रारब्धमधुरोत्सवम् । स्वकन्यास्ताश्चतस्रोऽपि पर्यणाय्यन्त पाण्डवैः ॥१६॥ सानुजस्य तपःसूनोविधाय स्वागतक्रियाम् । दर्शयामास कंसारि: स्वयं द्वारवतीश्रियम् ॥१७॥ प्रद्युम्नाद्यैः पुरोद्यानादिषु पाण्डवसूनवः । पाञ्चालप्रमुखाः कृष्णकुमारैः सह रेमिरे ॥१८॥ आगांसि तानि भूयांसि दुर्योधनकृतान्यथ । कृष्णा भीमश्च कृष्णस्य साश्रुनेत्रौ शशंसतुः ॥१९॥ कृष्णोऽपि वाग्मिनामिन्द्रं द्रुपदेशपुरोहितम् । दूत्याय प्रेषयामास क्रोधाद् दुर्योधनान्तिकम् ॥२०॥ गुणैः श्रितः स वाग्मित्व-चण्डिमम्रदिमादिभिः । दूत्योचितपरीवारो हस्तिनापुरमभ्यगात् ॥२१॥ सेवागतानां भूपानां नानामणिविभूषणैः । तुङ्गत्तुरङ्गमातङ्गशकटैः सङ्कटाङ्गणम् ॥२२॥ सञ्चरद्वारनारीणां मञ्जमञ्जीरशिञ्जितैः । उज्जागरूकमदनं स राजसदनं ययौ ॥२३॥ युग्मम् । द्रोणेन द्रोणपुत्रेण जाह्नवीतनुजन्मना । शल्येन सिन्धुराजेन कृपेण कृतवर्मणा ॥२४।।