________________
10
४५२]
[पाण्डवचरित्रमहाकाव्यम् । दुर्योधनं प्रति दूतस्य प्रेषणम् ॥ भगदत्तेन कर्णेन विकर्णेन सुशर्मणा । गान्धारपतिना भूरिश्रवसा चेदिभूभुजा ॥२५॥ भ्रातृभिश्चण्डदोर्दण्डैर्दुःशासनपुर:सरैः । नन्दनैर्लक्ष्मणाद्यैश्च परितः परिवारितम् ॥२६॥ गीयमानगुणं रक्तकण्ठैर्गान्धर्वगवितैः । स्तूयमानं स्तुतिप्रहजिलैर्वैतालिकोत्तमैः ॥२७॥ वीक्ष्यमाणमुखाम्भोजं सेवकैरौपजानुकैः । नम्रमौलिभिरादीयमानाऽऽदेशं निदेशिभिः ॥२८॥ श्राव्यमाणं सुधासेकच्छेकाः सूक्ती: कवीश्वरैः । कथ्यमानकथं पूर्वभूभृतां वृत्तवेदिभिः ॥२९॥ स्मृतिवेदिभिरावेद्यमानधर्मव्यवस्थितिम् । उद्ग्राह्यमाणषाङ्गण्यरहस्यं नीतिकोविदैः ॥३०॥ अध्यासीनं सुधर्मायाः श्रीविलासोपहासिनीम् । निर्मितां मणिचूडेन सभामाजातशात्रवीम् ॥३१॥ भूषणाङ्कितमाणिक्यज्योतिर्मञ्जरिताकृतिम् । वसुन्धरातलोत्तीर्णं साक्षादिव दिवस्पतिम् ॥३२॥ धृतराष्ट्रङ्गजन्मानं विशामीशं विशारदः । सान्धिविग्रहिकाख्यातपूर्वस्तत्र ददर्श सः ॥३३॥ दशभिः कुलकम् । स करौ कुड्मलीकृत्य पुरस्तादुपविश्य च । उवाच वाग्मिषु प्राप्तगौरवः कौरवप्रभुम् ॥३४॥ राजन्देवो मुरारातिररातिकरिकेसरी । तवान्तिकमतिस्नेहादाख्यातुं प्रजिघाय माम् ॥३५॥ उररीकृतनिर्वाहहेतवे सह बान्धवैः । विराटपुरि दुष्कर्मगुप्तोऽतिष्ठद् युधिष्ठिरः ॥३६।। त्रयोदश्याः समायास्तु प्रान्ते पूर्णे च वोऽवधौ । जगाम गोग्रहोद्धाते व्यक्ततां स विविक्तधीः ॥३७॥
15
20
25
१. युधिष्ठिरसंबन्धिनीम् ।