SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८४] [पाण्डवचरित्रमहाकाव्यम् । प्रभावत्याः विरहे तत्पते: हेमाङ्गदस्यावस्था ॥ परं निरनुरोधाऽसि मयि त्वं न कदाचन । किं त्वेतत्तेऽहरत्प्राणान्दैवमेवापराध्यति ॥२७१॥ ममाप्यमीभिः किं प्राणैस्त्वद्वियोगमलीमसैः ? । वैरङ्गिको मृगाङ्कोऽपि कौमुदीरेचितः सताम् ॥२७२॥ भूपालमतिवाचालमित्यादिपरिदेवितैः । काममुद्यच्छमानं च जीवितान्ताय कर्मणे ॥२७३॥ पौरामात्यादयः पादपीठाऽऽलुठितमौलयः । मुहुः प्रसादयामासुः साश्रुनेत्रममृत्यवे ॥२७४॥ युग्मम् । ततो विदन्निदं भूमिबिडौजस्त्वं विडम्बनाम् । जानञ्जीवितमप्येतदापदं च पदे पदे ॥२७५॥ प्रेयसीविप्रयोगातः प्रकाममवमन्य तान् । चितामासूत्रयामास मेदिनीपतिरात्मने ॥२७६॥ युग्मम् । ततः पताकिनीलोकः समस्तोऽपि पृथक् पृथक् । निर्ममेऽनुमहीपालं देहत्यागोचिताश्चिताः ॥२७७॥ अर्घमुत्क्षिप्य धर्मांशोरर्थिभ्योऽर्थं वितीर्य च । प्रदक्षिणयति स्माग्नि चित्यमौचित्यविन्नृपः ॥२७८॥ चितामध्यं ततो लोके हाकारमुखरानने । प्रियामुत्सङ्गमारोप्य विशति स्म विशांपतिः ॥२७९॥ अपरोऽपि महीपालप्रसादविवशाशयः । अन्तश्चितं चमूलोकः प्रवेष्टुमुपचक्रमे ॥२८०॥ चितासप्ताचिषि ज्वाला यावद्भूपस्य नोदगुः । तावत् सह प्रभावत्या पार्थोऽभ्यागान्नभोऽध्वना ॥२८१॥ बिभ्राणं नवसंवर्तपुष्करावर्तविभ्रमम् । व्याप्तान्तरिक्षमद्राक्षीद्धूमस्तोमं कपिध्वजः ॥२८२॥ शुश्राव दुःश्रवाः सैन्यलोकाक्रन्दगिरोऽर्जुनः । विश्राणयन्तीरश्रूणि वनान्तर्वयसामपि ॥२८३॥ 15 20 25 १. अननुकूला । २. विरागवान्-कान्तिरहित इत्यर्थः । ३. ज्योत्स्नारहितः । ४. पौरामात्यादीन् । ५. सेनाजनः । ६. चितासंबन्धिनं वह्नि । ७. चिताग्नौ । ८. वनमध्यपक्षिणाम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy